पृष्ठम्:मयमतम् TG Sastri 1919.pdf/३२९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पृष्ठ. पशिः. मुद्रितपुस्तकपाठः. ग. पाठः. तदन्तर्विहितं सोमष्टपृष्ठनाम्ना समी- रितम् पञ्चाष्टभक्तिविस्तारव्यं षडविंशद. धिकम् अष्टादशानिक चान्ते चतुष्कोटिस- मन्वितम् द्वात्रिंशम्वस्तिकं चैव द्विसप्तति च लक्षकम् चतुष्कोटियुतं मूर्ध्नि द्विरष्टप्रांशुर- इमयः अन्तर्बहिस्तु कूटानि त्रिरश्चैकादश- द्वयम् कर्णधाराष्टसंयुक्तं नाम्ना शङ्कमिमान- कम् पञ्चभक्त्या विशालं तु नवभक्त्या यथा यथा अधाविंशति तान्नीत्वा द्वात्रिंशत्व- स्तिपश्चकम् अन्तस्य विश्वस्तम्भस्य मध्यरश्मि- म्तथैव च पञ्चकूटयुतं मूनि चतुष्कूटसमन्वि- . तम् षष्ठयन्तरशत तत्र वलक्ष प्रविधी- यते द्विसप्तितचतुष्कूटनाना ध्वंसि प्रति- ष्ठितम् तदेव चैकायामे तु भक्तित्रयविव. धनात् 329