पृष्ठम्:मयमतम् TG Sastri 1919.pdf/३३०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पृष्ठ. पहिः, मुद्रितपुस्तकपाठः. ग. पाठः चतुश्शालायताश्राभद्विरष्टाद्यष्टपाद - कम् अन्तर्बहिस्तु भक्त्या तु द्वारशालाद्वि- भक्तिकम् चतुर्दिसप्तितं स्तम्भमन्तर्बाह्ये तु की- र्तितः प्रासादवदलकारं चतुर्दारं द्विचूलि. नृपतेः श्रीप्रतिष्ठः स्यात् सभयं श्री- प्रतिष्ठितम् एकैकभक्तिप्यध्या तु वक्तुप्यक्तेंतुरा सभा चेदं विकल्पमादासं तन्नाम्ना प्रविधी- यते स्तम्भरश्मिवलक्षं च कूटं युक्त्या प्र- योजयेत् सर्वतो भद्रकाद्यस्तात् सभां च क्रम. णान्वितम् प्राशुरश्मियुतं कूट कूटं वा चतुरश्र- कम् दण्डकानिर्गमासाने पूर्वपादोत्तरा- धमा कौतुल्यां प्रस्तरान्तेन चूलिना भाग. यावसः अथो मागोन्तवातस्थो जातुकायाम- मुच्यते मध्यकोटियुता मध्ये वर्णभार 330