पृष्ठम्:मयमतम् TG Sastri 1919.pdf/३२८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पृष्ठं. पतिः. मुद्रितपुस्तकपाठः. ग. पाठः. आयताश्रं चतुश्रं च भक्त्या पार्वत- कूर्मकम् अष्टादशवशाधिक्या बाह्यबाक्षेप क्रिया त्रिरप्टस्वस्तिकं मूलकूटत्रिकं भवेत् चतुप्पटभक्तिविस्तारा दऱ्याविंशति- पादकम् अन्तर्द्वादशपादं स्यादन्तःकूटं तु सा- ष्टकम् बहिरिष्टकूट स्यात् षोडशप्रांशुर- श्मया त्रिरप्टस्वस्तिकं चैव मूलकूटत्रिकं भ- वेत नामोतकवलक्षं च नवविंशतिकूट- कम् अन्तरानिविहीने तु युक्त्या तत्रैव योजयेत् नाम्ना ममेन्द्रक प्रोक्तं राज्ञा प्रा- मुनीश्वरैः व्यासायां पञ्चतिषष्ठभक्त्या तन्मनुपा- दकम् चाटे द्वात्रिंशविस्तम्भ त्रिरष्टम्वस्ति- मच्छकम् षोडश प्रांशुरश्मिः म्यान्नवत्रिंशद्वल- क्षकम मूलान्तर्बाह्यकूटानि चतुर्दशनवद्वयम् चतम्र: कोटयः कण द्वारा सर्वकवा- सहा 328