पृष्ठम्:मयमतम् TG Sastri 1919.pdf/३२७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पृष्ठं. पाकिः. मुद्रितपुस्तकपाठः. ग. पाठः. वर्णाश्रयं तु कूटानां मां देवाश्रिता सभा। वलक्ष्यस्वस्तिहीनं च वर्णकूटं च को- छका ॥ एकभक्त्या चतुःपञ्च उषाकोट्यककू- टकम् । अष्टमक्षवलक्षं वा नाम्ना वस्कमन- न्तकम् ॥ द्विभक्तिचतुरष्टाभं स्तम्भदीर्घ लुपा- न्वितम् । मक्षं तु मूलकूटं न दैवकम् ॥ चतुप्चर्णे चतुप्कूटे नाना पश्च वस- न्तकम् । त्रिभक्तिचतुरश्रं च द्वादशस्तम्भसं- युतम् ।। द्विरष्टवस्तिमच्छं तु सत्रयोदशकू- रकम् । त्रिरष्टकवलक्षं च स्यान्नामैव वस- न्तकम् ॥ युगभक्तियुगानं तु द्विरष्टाशिवहि- स्ततः अन्तस्तम्भकलाधं तु कलामं प्रागुर- म्भितम् ।। अष्टत्रिगुणकूटं तु त्रिरष्टखस्तिमच्छ- कम् । पडष्टकवलक्षं च मूलकूटमथैवकम् ।। सर्वतोभद्रकं नाम्ना नाम्मा च चतुर- श्रकम् । 327