पृष्ठम्:मयमतम् TG Sastri 1919.pdf/३२६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२५ ग. पाठः. पृष्ठं. पतिः. मुद्रितपुस्तकपाठः, १८५ २१ त्रिभ १८६ १२ द्विभक्त्या च १८७ २ त्रिः प १८८ २० भक्त्या वि १८९ २२ षितम् ॥ १९० १२ स्त्रीसौ १९१ २२ पादं............योज्य- मेक १९२ १० मतम् ॥ इति मयमते ............यः । विभ द्विहस्त च द्विप भक्तिवि षतः ॥ श्रीसौ पादात् पादोनामुपाद्योगकं च एक । मतम् ॥ नवामां हीनभानांत लक्षणं वक्ष्य- तेऽधुना । आद्यमल्लवसन्ते तत्परं पञ्च वसन्त- कम् ।। चैव सर्वतोभद्रकं तथा पार्श्वतः । कूर्मकं चैव माहेन्द्रं सोमवृत्रकम् ।। शुक्ले मानसकं चैव श्रीप्रतिष्ठितमेवच । नवेका सायता पञ्चसभा श्रेष्ठा यु- गाश्रिताः ॥ एकद्वित्रिचतुर्भागे व्यासाद्यनृपवेदयो। व्यासायाममलकारं स्तम्भानां भित्ति- मानकम् । प्राग्वत् सर्वमल कारं दण्डिकान्तवि- मानकम् । उपक्रियाकर्म सर्व यथा शिखरल- क्षणम् ॥ 326