पृष्ठम्:मयमतम् TG Sastri 1919.pdf/३०७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२९२ मयमते गजोएसदृशाकारं गोमुखाकारमेव वा । मुखाग्रविपुलव्यंशव्यासं स्यात् खातनिकम् ॥ ३४॥ इष्टदिङ्मुखटिङ्गस्य पीटमध्यं तदेव हि । नालं वामे प्रकर्तव्यं सधारं वा यथारूचि ॥ ३५ ॥ अग्रपदृस्य विस्तारं स्वोच्योग समन्वितम् । सपादं वाथ साथ वा त्रिपादं वा यथाबलम् ॥ ३६॥ तत्पदृस्य घनं ख्यातं तन्मूले कारोद बुधः । क्रमेणोन्नतिर सङ्गमात् परिकल्पयेत् ॥ ३७ ॥ शिवभागमापीठात् किञ्चिदाप्यवलम्बनम् । उन्नतं यदि बेन्नित्यं संपामशुभं भवे ॥ ३८ ॥ ज्याकारमार्थचन्द्रस्य प्रकुर्याद द्वारसम्मुखम् । पीठस्यास्य विकोपारूप अशंहारसम्मुखम् ॥ ३९ ॥ पीठाधे द्वारस्तूत्रस्य वेधक याने बुधैः । दृपदैकेन कर्तव्यं पीठं नि:सन्धिकं शुभम् ॥ ४० ॥ एकालाषि कर्मव्यमेको मण्डनम् । क्षुद्रे महानि माया लागलं सन्धिमण्डितम् ॥ ४१ ।। उपर्युपरि पीनां सन्धिरावसानके । नालमध्ये मध्ये च कणं सन्धि म सन्धयेत् ॥ १२ ॥ युजीया दक्षिणे वाले बीर्थ दीर्थ यथाक्रमम् । त्रिखण्ड बापनेवं बाघोगल युत्तिातो न्यसेत् ॥ ४३ ॥ लिङ्गायामसमव्यासा श्रेष्ठा ब्रहाशिला परा। पूजांशद्धिगुणाः यो च्ये तु भाजिते ॥४४॥ 307