पृष्ठम्:मयमतम् TG Sastri 1919.pdf/३०६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

चतुस्त्रिंशोऽध्यायः । ए(वं नीत्या) सम्यगुक्तं महाब्जं चित्रं सद्भिः पौरुषे चार्षकेऽपि ॥ लब्धोत्सेधे षोडशांशेऽशिजन्म त्र्यंशं पद्मं पद्मतुङ्गं युगांशम् । हृङ्गागाध यंशिवृत्तं धुगध पद्मं त्रयंशं पट्टिका सार्धभागा॥ अर्धाशं तत् स्नेहवार्यर्धघातं तावड्यासं त्रयंशकं वा युगांशम् । नालव्यासं निर्गमं तत् त्रियशं कुर्यादग्रं श्रीकर श्रीकरं तत् ॥ अध्यर्धार्धद्वयर्धकार्धार्धकार्धेः पक्षाधैर्यधैः खुरं निम्नमब्जम्। पढें निम्नं पट्टमजं तु निम्नं पढें निम्न पीठपद्मं दशांशे॥ त्रिःपञ्चांशे लब्धतुङ्गे च सार्धे चार्ध वेदव्यर्धसार्धन्दुभागैः । अर्धव्यर्धाद्ध्यर्धकाधः क्रमेण जन्म निम्नं पट्टकं तत्कमेण ॥ जन्मं निम्नं पङ्कजं पट्टकं तहज्र वृत्तं क्षेपणं कञ्जमूर्चे । पढें निम्नं तन्महावज्रानं नाम्ना सौम्यं सर्पसंपत्करें स्यात् ।। वज्र वृत्तं तुङ्गनाम्ना तदेव सौम्यं पीटं सम्पदायुष्करं स्यात् । द्विःषड्भागे चन्द्रनेत्रार्धभागैः सार्धार्धाः सार्धसार्धार्धकाधैः॥ अध्यर्धेनार्धन निम्नं तु वर्ग निम्नं पद्मं धृग्दलं वृनमन्जम् । धृक् पद्मं तत्पट्टिकानिम्नपढें श्रीकान्यं तल्लब्धतुङ्गे मयोक्तम् ।। धाम्नि प्रोक्तान्यप्यधिष्ठानकानि • तान्यप्यस्मिन्मण्डनीयानि युक्त्या ॥ ३० ॥ यथाबलं यथाशोभं यथायुक्ति प्रवेशनम् । निर्गमं सर्वपीठानामङ्गानां परिकल्पयेत् ॥ ३१ ॥ पाठव्यासत्रिभागैक चतुर्भागैकमेव बा। निर्गमं मूलविस्तारं प्रणालस्य प्रकल्पयेत् ॥ ३२ ॥ मूलादग्रं त्रिपादं वा त्रिभागैकांशमेव वा । प्रणालस्याग्रविस्तारं त्रिपादं वा घनं समम् ॥ ३३ ॥ 306