पृष्ठम्:मयमतम् TG Sastri 1919.pdf/३०५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२९० मयमते समानि यानि लिङ्गस्य चाहुः पठिं च संज्ञकम् (?). ; सायतान्यासनानीति निष्कलानां वदन्ति वै ॥ १२ ॥ त्रिकोणमर्धचन्द्रं च निष्कले सकले क्रमात् । भद्रपीठं च चन्द्रं च वज्रपीठं महाम्बुजम् ॥ १३ ॥ श्रीकर पद्मपीठं च महावज्रं च सौम्यकम् । चीकाम्याख्यमिति प्रोक्ता नाम्नैता नव पीठिकाः ॥ १४ ॥ स्वनाम्नाकृतियुक्ला तु त्रिकोणार्धेन्दुसंयुते। पीठिकानामलङ्कारं क्रमशो वक्ष्यतेऽधुना ॥ १५ ॥ गृहीतोत्सेधमानाबकोन विविधेन च ॥ १५ ॥ त्रिपञ्चाशे द्वयंशि जन्म युगांशं बप्रयोज़ पाकं चांशमर्धम्। कम्पं यंशं क्षेपणं चार्धमूवं साधं ग्रीवं पूर्ववत् क्षेपणोच्चम् ।। यंशं पढें स्नेहवार्यर्धभागं तत् सामान्यं भद्रपीठं सुहृष्टम् । विप्रोभिदैश्यकानां परेषां श्रीसौभाग्यारोग्यभोग्यप्रदायि ।। द्विरष्टभागेऽश्विनिबाणनेत्रयुगांशनेन्दुभिरत्र पट्टम् । पद्मं च वृत्तं च दलं च पट्ट स्यात् पद्मपीठं घृतवारियुक्तम्॥१८॥ द्विरसप्तांशे सार्धमध गुणा जन्म निम्नं पङ्कजं तत्कमेण । पढें निम्नं सार्धमधु तु भागं वजं निम्न कम्पकं पूर्ववत् स्यात् ॥ त्र्यंशं पद्मं निम्नमधं तदृर्वे यर्धाधांशा पट्टिकाज्यार्धभागा। एतत् पीठं वज्रपमं हि नाम्ना सामान्यं तत् सर्वलिङ्गेषु शस्तम्॥ त्रिःपड्भागैर्यधवेदांशकाधैः सार्धयर्धार्धार्धकार्धानलांशैः । अर्धाध्यर्धार्धाशकैर्जन्ममब्जं पढें निम्नं पङ्कजं वृत्तमब्जम् ॥ निम्नं पढें पङ्कजं (व्य) श्रपर्ट तत् + + + स्नेहवारि कमेण । 305