पृष्ठम्:मयमतम् TG Sastri 1919.pdf/३०४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अथ चतुत्रिंशोऽध्यायः । निष्कलानां तु लिङ्गानां सकलानामथाधुना । सामान्येन विधानेन वक्ष्येऽहं पीठलक्ष गम् ॥ १ ॥ जात्यैकया विधातव्यं नेष्टमन्योन्यसङ्करम् । आहुः शैले द्रुमे केचित् पीठं पक्केष्ट कामयम् ॥ २ ॥ लोहज मणिलिङ्गानां लोहजानां तु पण्डिकम् । आदाय स्त्रीशिलां सम्यक पीट लिङ्गस्य निर्मितम् ।। पूजाशं द्विगुणं हीन श्रेष्ठं लिइन्नते समम् । नवैते पीठविस्तारास्तयोर्मध्ये भाजने ॥ ४ ॥ उत्तमा मध्यमा हीनारित्रभिर्भवाः प्रकीर्तिताः । अथवा लिजमार्च हीनं दोन वरम् ॥ ५ ॥ तयोर्मध्येऽष्टभाग तु पी.व्यासादि पूर्ववत् । विष्कम्भं त्रिगुणं बाय नाहतुल्यविशालकम् ॥ ६ ॥ गर्भागारं विभागकं चनुमणिकमेव बा। विष्कम्भकर्णाहिगुणं सा च त्रिगुणं तु वा ॥ ७ ॥ पीठविस्तारमुदिष्टं वाटांशोननयोपरि । मण्डनाय स्वचिस्तारायांशेनवाधिक लतः ॥ ८ ॥ सर्वेषामपि पीटानां जन्मान्तं मूलधिस्तृतम् । अग्रव्यासं महापट्टिकान्तं सम्य प्रकीर्तितम् ॥ ९ ॥ विष्णुभागसमोत्सेधं सपादं सार्थमेव बा । चतुरश्रं च वस्वध पडझं द्वादशाकम् ॥ १० ॥ द्विरष्टाधे सुवृत्तं च तेषामेवायतान्यपि। त्रिकोणमर्धचन्द्रं च चतुर्दश निमानि वै ॥ ११ ॥ 304