पृष्ठम्:मयमतम् TG Sastri 1919.pdf/२९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१४
मयमले

तहहिः परितो भागे सूत्रं पर्यन्तमिष्यते ।
गर्भसूत्रादिविन्याससूत्रं देवपदोचितम् ॥ २० ॥

पदविन्याससूत्रं हि विन्यासः सूत्रमिष्यते ।।
गृहाणां दक्षिणे गर्भस्तत्पाचे सूत्रपातनम् ॥ २१॥

तत्सूत्राच्छङ्कमानेन नीत्वा शङ्क निखानयेत्।
उपानं निष्क्रमार्थ वा भित्त्यर्थं वार्थं तद् भवेत् ॥ २२ ।।

नगरग्रामदुर्गेषु वाय्वदी रज्जुपातनम् ।
अवाच्याशाद्युदीच्यन्तं प्राक्प्रत्यग्गतसूत्रकम् ॥ २३ ॥

प्रतीच्याशादिपूर्वान्तं विसृजेद् दक्षिणोत्तरम् ।
ब्रह्मस्थानात् पूर्वगतं तत् त्रिसूत्रं तदुच्यते ॥ २४ ॥

ततो धनं पश्चिमगं धान्यं दक्षिणगं ततः ।
ब्रह्मस्थानादुत्तरगं सुखमित्यभिधीयते ।। २५ ॥

सुखप्रमाणं यत् सूत्रं तत्प्रमाणमिहोच्यते ।
एकहस्तं द्विहस्तं वा त्रिहस्तं परितोऽधिकम् ।। २६ ।।
विमानं मण्डपव्यासात् खानयेत् तहलार्धकम् ॥ २६३ ।।

घेकं नो नैकनेत्रे नयनगुणयुगं चाब्धिरुद्राक्षमक्षी
नेत्रैकं नो न चन्द्रं नयननयनकं वह्निबेदाब्धिबार्णम् ।


 १. “सूत्रं नि' क. पाठः. २. “च', ३. “स्त्वा' ४, ‘तमस', ५. 'गृहप्र' ख. पाठः, ६. थे' क. पाठः. ७. 'चं ख, पाठः, ८. ‘स्थि' क. पाठः, ९. *णाः' ख. पाठः. 29