पृष्ठम्:मयमतम् TG Sastri 1919.pdf/२८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१३
षष्ठोऽध्यायः ।

दक्षिणोत्तरगं सूत्रमेवं सूत्रइयं न्यसेत् ।।
उदगाद्यपरान्तानि पर्यन्तानि विनिक्षिपेत् ॥ १० ॥

सूत्राणि स्थपतिः प्राज्ञः प्रागुत्तरमुखानि च ।
कन्यायां वृषभ राशीवपच्छायात्र नास्ति हि ॥ ११ ॥

मेषे च मिथुने सिंहे तुलायां यङ्गलं नयेत् ।
कुलीरे वृश्चिके मत्स्ये शोधयेचतुरङ्गलम् ॥ १२ ॥

धनुःकुम्भे षडङ्गल्यं मकरेऽष्टाङ्गुलं तथा ।
छायाया दक्षिणे वामे नीत्वा सूत्रं प्रसारयेत् ।। १३ ।।

अष्टयष्टयायता रज्जुस्तालकेतकवल्कलैः।
कापसपट्टसूत्रैश्च दर्भेन्र्यग्रोधवल्कलैः ।। १४ ॥

अङ्कलाग्रसमस्थुला त्रिवर्तिग्रन्थिवजिता ।।
देवद्दिजमहीपानां शेषयोश्च हिवर्तिका ॥ १५ ॥

खदिरः खादिरश्चैव मधूकः क्षीरिणी तथा ।
खातशङ्कद्रुमाः प्रोक्ता अन्यं वा सारदारुजम् ॥ १६ ॥

एकादशाङ्गलाद्यकविंशमात्रं तु दैय॑तः ।
पूर्णमुष्टिस्तु नाहं स्यान्मूलं सूचीनिभं भवेत् ॥ १७ ॥

गृहीत्वा वामहस्तेन प्रामुखो वाप्युदङ्मुखः ।।
दक्षिणेनाष्टलं गृह्य ताडयेदष्टभिः क्रमात् ॥ १८ ॥

प्रहारैः स्थपतिः प्राज्ञस्तछैङ्कस्थापकाज्ञया ।।
प्रमाणसूत्रमित्युक्तं प्रमाणैर्निश्चितं हि यत् ।। १९॥


१. “कुर्यात् स्था' ख. पाठः. 28