पृष्ठम्:मयमतम् TG Sastri 1919.pdf/२८८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

त्रयस्त्रिंशोऽध्यायः । आयव्ययगुह्यमुडयुरंशमितिवारै- र्यानशयनविधिरथासनमिदं स्यात् (?)॥२४॥ इति मयमते वस्तुशास्त्रे यानशयनाधिकारो नाम द्वात्रिंशोऽध्यायः। अथ त्रयस्त्रिंशोऽध्यायः। निष्कलं सकलं मिश्रं लिङ्गं चेति त्रिधा मतम् । निष्कलं लिङ्गमित्युक्तं सकलं बेरमुच्यते ॥ १ ॥ मुखलिङ्गं तयोर्मिश्रं लिङ्गार्चाकृतिसन्निभैः ।। बिम्बमूर्तिः शरीराभा विश्वमूर्तिस्वरूपकैः ॥ २ ॥ छन्नदेहप्रतिच्छन्दप्रतिमाङ्कःस्तु नामभिः ।। दृश्यो देवसमाख्यातो निष्कलं वक्ष्यतेऽधुना ॥ ३ ॥ श्वेता रक्ता च पीता च विप्रादीनां हिता सिता। एकवर्णा घना स्निग्धा शिला भूमिनिममका ॥४॥ व्यासायामवती ग्राह्या यौवनातिमनोरमा । वातातपानलालीढा मृही क्षाराम्बुसंश्रिता ॥५॥ दुःस्थानस्थानरूक्षा च या कर्मान्तरयोजिता । रेखाबिन्दुकलङ्काळ्या वृद्धा वक्रा च या शिला ॥ ६ ॥ सशर्करा विवर्णा च सत्रासायतनस्थिता । निःस्वना सदरीभेदा सगर्भा निन्दिता वरैः ॥ ७ ॥ एकवर्णा धना स्निग्धा मूलाग्रादार्जवान्विता । गजघण्टारवा या सा पुंशिलेति प्रकीर्तिता ॥ ८ ॥ 288