पृष्ठम्:मयमतम् TG Sastri 1919.pdf/२८१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२६६ मयमते वल्लीचतुष्पदाथैः संयुक्ता नाटकादिकैरपि च । हस्ताधिकयोमध्ये व्यालस्थानं विधीयतेऽग्रे तु ॥ १५ ॥ स्वव्यासकर्णमात्रमुदितं निर्गमनमुष्टिबन्धं स्यात् । तदधो ह्रस्वाघ्रियुतं तदधोभागेन तुङ्गमेव स्यात् ॥ तत्समनिर्गमयुक्तं स्वव्यासार्ध तु कम्पकं पुरतः । नक्रमुखेन तु युक्तं लोहेनैवाथवेभदन्तेन ॥ १७ ॥ भक्तय(?)विपुला दैर्घ्यशरसप्तकनन्दकाख्यदशरुद्राः । कम्पव्यासघनाभ्यां स्तम्भव्यासं तु बाहल्यम् ॥ १८ ॥ दैाधिकाग्रमूले कर्तव्या युक्तिबलवशात् (तु)शिखा । आत्तविशालं धृत्वेधितयोर्मूले तदग्रे च ॥ १९ ॥ पञ्च चतुष्टयमात्रं निर्गमनं पद्मचित्रयुतम् । तद्गमलाग्रहहस्तं+तमानि वा समानकर्ण वा ।। २० ॥ हृत्वेधितोपरिष्टाद् विपुलं कम्पं च वा फलकम् । एकाहिशनसमोच्चं शोभाथै वा फलार्थ स्यात् ।। तत्रैव हस्वपादेर्गुलिकाभिः शोभितं तदुक्त्यापि । अथवा मुखतो द्वारं पञ्चैवांशं गुणांशकं वा तु ॥ २२ ॥ त्रिचतुर्मात्रविशालं षट्सप्ताष्टाङ्गुलोत्सेधम् । पादं य(कु ? द्) भक्तं तदवलग्नं भरिकं सुवृत्तं च ॥ २३ ॥ गुल्फायामसुपट्टैर्मतिभिः पट्टैस्तु कीलकं कुर्यात् । एवं प्रोक्ता शिबिका बैठीकानापि चित्राङ्गा ॥ २४ ॥ स्वव्याससमेन तत्सेधः स्वव्यासार्ध त्रिभागभित्तिश्च । पादसमेता शिखरोपेता सा शेखरीति संयुक्ता ॥ २५ ॥ 281