पृष्ठम्:मयमतम् TG Sastri 1919.pdf/२८२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

एकात्रंशोऽध्यायः । मौण्डी मुण्डाकारा शिखराभिर्येव भित्तिसंयुक्ता। व्याससमोत्सेधयुता मण्डपमवमण्डपादिताभिमता ॥ २५॥ पद्माध्यतत्तुमानं तासां सम्यक् प्रयोक्तव्यम् । शार्कालस्तिमिश + + पनसो निम्बार्जुनौ मधूकश्च ॥२७॥ याने शयने चैते प्रोक्ता वृक्षाः पुराणैस्तु । [श्रीनतसुखमधिरुह्य यान्तं श्रीमत्तत्प्रकटनिजात्मनस्य । तद्यानं तदपि शिबिकालक्षणयुक्तं तत्संपदं सदृध्या । इति शिबिकाध्यायविधिः । ? ] द्विचक्रबाटे विस्तारं षट्सप्ताष्टवितस्तियुक् ॥ २९ ॥ चक्रनाभिद्वयं नाभिच्छायामोक्षान्तरस्य तु । हारबाह्यं च तावत् स्याद् विस्तारार्धाधिकायतम् ॥ • चतुस्त्रिद्व्यङ्गलोत्सेधं बाहल्यं पञ्चभारकम् । त्रिसप्तनवधा तत्र व्यासोत्सेधाश्च पूर्ववत् ।। ३१॥ आयामानुगतं तिर्यक् कुल्यकम्पं दृढीकृतम् । मध्यभारोपरि तुलामध्यनिर्गमनाग्रतः ॥ ३२ ॥ ललाटं तु विहरतादि तदग्रं कुटिलाकृति । मध्यभार इति प्रोक्तं कूपरो युगभागभाक् ॥ ३३ ॥ भारोपर्यगुलघनफलकाप्रस्तरो भवेत् । अक्षमक्षोत्तरं चक्रभट्टभारोपयानकम् ॥ ३४ ॥ उत्सेधं पञ्चषट्सप्तबाहल्यं द्वित्रिमात्रकम् । अष्टादशाङ्गुल देयं पार्थे भागोपयानकम् ॥ ३५॥ 282