पृष्ठम्:मयमतम् TG Sastri 1919.pdf/२५९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मयमते (कुर्याद) वचनालयकं सर्वद्रव्यालयं तु तत्रैव ॥१४॥ हारस्य दक्षिणदिशि (त)त्रादिवासकं कुर्यात् । तदक्षिणदिशि गन्धप्रभृतीनामालयं कुर्यात् ॥१४१॥ प्राग्दक्षिणतटकोणे भवनं स्यान्मूलकोशगृहम्। राक्षसभागे तत् (तु?)तत्पश्चिमभागे दिपेन्द्रमन्दिरकम् ॥ तत्परदाक्षिणकोणे शैवस्थानं सरत्नहेमगृहम् । तत्प्रत्यगुदक्कोणे दानाध्ययनार्थकालयं कुर्यात् ॥ १४३ ।। प्रायःप्रयोगहारं....शते तु नीचं तत् । द्वारस्यो(द ? भ)यपार्श्वे सारद्रव्यालयं तु कूटगृहम् १४४ तत्रैव हस्तिशाला सौषधिशस्त्रशाला स्यात् । अन्यत्सर्व नपते(रिच्छावशतः) प्रकर्तव्यम् ।। १४५ ॥ अथ नपेशगृहं च मुखाङ्गणं परियुतं हि भवेन्मुखमण्डपम् । अपिच भोगगृहं तु निवारणं नृपतिवाञ्चतिगृहा ++++(?) । तदक्षिणतः पार्चे द्विषट्पदके महाङ्गणं (दीह्यव?दिव्यम्)। तस्मिन् पश्चिमभागे मण्डपमथ मालिका बाथ ॥ १४७ ॥ शाला तदुभ (वप?यपार्श्वे) अभितः स्नानं च म(ण्डपं च)स्यात् । अङ्गणकदक्षिणके सर्वद्रव्यालयान्तमेव स्यात् ।। वेशनपरिकामीन्द्रकात्कूटशालाविचित्रितं पुरतः(?)॥१४८३ । पुरतो भवनाङ्गणयोरहिकपार्श्वभागतः परितः (१) । अपरो स्त्रीवासावासाङ्गणकं मालिकाभिधापतिः ॥१४९३ ॥ भवनस्योत्तरपार्थे तत्र महिष्यालयं तु तत्तुङ्गः । भागं तन्त्रिकपार्श्व राज्ञां स्त्रीणां च मा(ग्रह?लिका)पतिः।। 259