पृष्ठम्:मयमतम् TG Sastri 1919.pdf/२५८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२४३

  • एकोनत्रिंशोऽध्यायः ।

जलक्रीडा सभा वाथ मालिका वासमन्दिरम् ॥ १२९॥ वायुभागे तु वापी स्याद् विहाराश्रमभूमिकम्। सोमभागे तुलाभारं हेमगर्भ तु तत्परे ॥ १३० ॥ ईशदेशे शिवा सर्व युक्त्या तत्र प्रयोजयेत् । तहहिनगरं वाथ शिबिक पूर्ववत् क्रमात् ॥१३१ ॥ एतत्सौबलमित्युक्तं नाना राजेन्द्रमन्दिरम् । अथ राज्ञां प्रतिभवनं वक्ष्ये वै(शे ?)केन संक्षिप्य ॥१३२॥ आत्तविशालायाम तत्रोभयचण्डिते तु मध्य(प?ग)ते। ब्रह्मासनमथवास्मिन्नभिषेकाहसभासु मण्टपकम् ॥ तदपरभागे भवनं तेन सहैवैपुसप्तनवतलकम् । पृष्ठे तद्धिकपार्श्वे चाङ्गणयुक्ता खलूरिकांशेन ॥ ॥ १३ ॥ भोजनभोज्यालयका नृपतेर्वाञ्छावशादबहिः । तत्प्रागुत्तरकोणे मज्जनशाला च देवगृहम् ॥ १३५॥ पुरतोऽङ्गणमुरुविपुलायामोपेतं नवांशेन । प्रागिव तत्र खलूरी कर्तव्या मध्यदेशयुता ॥ १३६ ॥ द्वारं द्वित्रितलाढ्यं तस्मिन् भेरी निधातव्या । मण्डपमुखमिह भवनं पार्श्वे पोतस्य पार्श्वकर्तव्या॥१३७॥ ................यद्यद्वारे प्रयोगिके नृपतेः । त्रिद्विकपार्श्वेऽङ्गणके गोलादीनां हि हारस्था ॥ १३८ ॥ प्रागुत्तरदिशि कोणे भवनं स्यान्मूलकोशगृहम् । तदपरभागे वस्त्रप्रभतीनामालयस्थलं कुर्यात् ॥१३९ ॥ द्वारस्योत्तरपार्चे पानीयोष्णोदकालयं कुर्यात्। 258