पृष्ठम्:मयमतम् TG Sastri 1919.pdf/२५२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

एकोनत्रिंशोऽध्यायः । सोमे प्रसूतिका चोपनीतिका च प्रवक्ष्यते । ऋभादीन्युदिताशाले जयन्तीदीर्घिकादिका ॥ ६४ ।। विहारारामभूमिः स्यात् तत्र साङ्गणका सभा। द्वितीयावरणे प्रोक्ता सर्वेषा(भ्या?म)न्तरा(न)ना ॥ ६५ ।। वेश्मनां पुरतः पार्श्वे शेषराजबलाबलम् । तबाह्ये वणिजादीनां वासपङ्क्तिस्तु युक्तितः ॥ ६६ ॥ अपरे दीर्घिकायामं वापीकूपादिकं क्रमात् । तत्रैवान्तःपुरं मूलं भृत्यानां वासपङ्क्तिकम् ॥ ६७ ॥ सर्वत्र दीर्घिकारामवापीकूपसमान्वतम् । नानाजातिसमाकीर्ण नानास्त्रीजनसंयुतम् ॥ ६८॥ नानाशिल्पसमोपेतं षड्बलैः परिपूरितम् । प्रागुदक्पागवाकोणे शाला हस्त्यश्ववासका ॥ ६९ ॥ नानावर्णसमोपेता नानापणिकयान्विता । सर्ववर्णयथाराजास्वस्यनाम्नाभिधानका(?) ॥ ७० ॥ नगरावृतसालः स्याद् विशालः स्याद् दिदण्डकम् । कथ्यते पञ्चषट्सप्तहस्तैर्वा विस्तरं क्रमात् ॥ ७१ ॥ व्यासद्वित्रिगुणोत्सेधं बहिर्वास्तुचयान्वितम् । अभीप्सित+तुर्वात्रपरिपावप्रयोमतम् (?) ॥ ७२ ॥ तहहिः शिल्पिकोपेतं सर्वत्रै(व) समन्वितम् । सर्वेषां संप्रशस्तं स्याज्जहात्यल्पे च गोपुरम् ॥ ७३ ॥ स्वाम्यावाससमं बाह्यगोपुरं प्रविधीयते । अल्पत्वे स्वामिवासस्य तलादेकोनमिष्यते ॥ ७४ ॥ 252