पृष्ठम्:मयमतम् TG Sastri 1919.pdf/२५१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मयमते कञ्चुकीनां च मायूनामन्यत् सामान्यतो बुधैः (?) । भल्लाटे सोममार्गाशे तृणादीनां निवासके ॥ ५३ ॥ कुब्जिनीवामनीकन्याषण्डकीनां तथादितौ । धात्रीणामुदितौ गेहमीशे पर्जन्यके पदे ॥ ५४ ॥ आ(पश्चै?पे चै)वापवत्से च वापी कूपं च दीर्घिका । पानीयसदनं पुष्पोद्यानं तत्रैव कीर्तितम् ॥ ५५ ॥ जयन्ते दक्षिणे शाला दानशाला सुरेन्द्रके । धाम्नस्त्वभिमुखा सर्वा शाला प्रारदक्षिणान्विता॥५६॥ इन्द्रे शास्त्रं रवी गानं स(धै?त्ये) चाध्ययनं भृशम् महामहानसं व्योम्नि गौर्वत्सा पूष्णि पावके ॥ ५७ ॥ वितथे लवणं चैव वल्लूरस्थायुचर्मणाम् । राक्षसे नागवासं च चित्रशिल्पादिसौधकम् ॥ ५८॥ धर्माशे दण्डकावासं शूर्प वा लाङ्गलं तु वा । गन्धर्वे भृङ्गराजे च रसादीनां निवासकम् ॥ ५९ ॥ मुष्टे दाहन्तु(?) पित्रंशे दानं दौवारिके मतम् । सुग्रीवे मल्लधामं स्यात् पुष्प(गे ? के) युगकोष्ठकम् ॥६॥ वारुणे युवराजस्य शाला वा (मा)लिका भवेत् । हयेभसदनं चैव पुरोहितगृहं तथा ॥ ६१ ॥ असुरे चेन्द्रशाला स्याच्छोषे शरभकालयम् । खरोष्ट्रायतनं रोगे भैषज्यं च प्रकल्पयेत् ॥ ६२ ॥ वायो वापि भवेद् गोत्रनागे पुष्करणी च वा । मुख्यभल्लाटयोहस्तिवाजिशाला विधीयते ॥ ६३ ॥ 251