पृष्ठम्:मयमतम् TG Sastri 1919.pdf/२५०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

एकोनत्रिंशोऽध्यायः । सम्बन्धो वात्र कुर्वीत सभापर्वतकूर्मवत् ।। द्वारश्च भित्तयः सर्वाः स्वामिपार्श्ववशा(त्मनः ?न्मताः) ।। प्रथमावरणे प्रोक्ता द्वितीयावरणे क्रमात् । इन्द्रे मातृगृहे छत्रभेर्यादीनां निवासकम् ॥ ४३ ॥ शङ्खकाहलतूर्याणामन्येषां तत्र सम्मतम् ।। सत्ये दानाचिते शाला भृशे धर्मोदकालयम् ॥ ४४ ॥ पङ्क्तिले ज्वलनांशे तूलूखलं चेन्धनादिकम् । पूषाभागे तु सालीन्द्रे वितथे वाजिशालकम् ॥ ४५ ॥ पूर्वस्थाः पश्चिमहारा दक्षिण(स्थमु ? स्था उ)दङ्मुखाः । पश्चिमस्थाः पूर्वमुखा उदस्था दक्षिणाननाः ॥ ४६॥ सर्वे गृहस्य मार्गेणान्तरिताः सद्मसम्मुखाः । राक्षसे शस्त्रशाला स्याद् द्वारशालार्थ वामके ॥ १७ ॥ व्यालकामीन्द्रकाजालिप्रभृतीनां मृली (?) भवेत् । धर्मराजेऽन्नपानादिकर्मणामालयं भवेत् ॥४८॥ मध्यरङ्गसमायुक्तां चतुश्शालां समालिखेत् । सेनापतेः प्रशस्ते स्याद् गन्धर्वाशे (ज्यला?जया)वहम् ॥ भृङ्गराजसमान्या वाजिता वा शालका मता। व्यालकामीन्द्रकाजालिप्रकृतीनां मृषा भवेत् ।। ५० ॥ निर्ऋतौ माहिषं गेहं दौवारिकसुवर्णयोः।। दानशालेक्षणाशालास्नानपीठादिके गृहे ॥ ५१ ॥ नागे रुद्रांशके चैव सायतादिषुका भवेत् । कन्यकानां च धात्रीणां मुख्याभागे विमानकम् ॥ ५२ ।। 250