पृष्ठम्:मयमतम् TG Sastri 1919.pdf/२४२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
अष्टाविंशोऽध्यायः । . .

२२७ सितवस्त्रधरः सुघर्णयज्ञः सितपुष्पश्च सितानुलेपनः । स्थपतिः सुमनाःसुवर्णरत्नैर्विविधैर्निष्ठितभूषणान्वितः॥ ६ ॥ कलशान् पश्चकपञ्च वारियुक्तान् नववस्त्रान् मणिहेमसंयुतान् । मतिमान् शालिगिरौ सतण्डुले ह्युपपीठे तु पदे न्यसेत् ततः॥ बल्यन्नं सितरक्तपीतकृष्णं मुगान्नं पयसान्नकं यवान्नम् । पिङ्गान्नं कृसरान्नकं गुलान्नं शुद्धान्नं कलशोत्तरं न्यसेत् ॥७॥ पर्यङ्कोपरितल्पबन्धने शयने दीपतुरीयसंयुते। निवसेदम्बरवेष्टिते शुभे स्थपतिः शम्बरमुच्यते सदा ॥ ८ ॥ बलिचरुसकलाश्रं रत्नहेमप्रयुक्तं दधिगुलमधुपुष्पाज्याक्षताभिस्तु लाजैः। रजनितगरुकुष्ठानां प्रयोगेऽच्छकल्कै- युतमपिन- तदानां निक्षिपेढेमपात्रैः (१) ॥ ९ ॥ भवनविहितदेवान् स्वस्वकोष्ठे निधाय स्थपतिरमलकुम्भान् हस्तपात्रावलैश्च । सिततरकुसुमं वै धूपदीपं च गन्धं दृढतरमतिमद्भिस्त+को धारयित्वा (?) ॥ १० ॥ प्रणवादिनमोन्तकेन नाम्ना विहितं स्वाम्बरमादरात्सरेग्यः(१)। प्रथमं विधिना त्वजाभि नत्वा(?)बलिमात्रं विनिवेदयेत्तु तस्मै॥ स्वायंभुवः स्वस्य चतुर्मुखेषु चतुष्टया()नान्दिषु तैतिलानाम् । यथार्हकैः स्वैर्बलिभिश्च पुष्पकैः सगन्धधूपादिभिरत्र तर्पयेत् ॥ इन्द्राय पूर्वदिशि बन्धुभिरग्नयेऽनौ याम्ये यमाय निर्ऋतौ सह बन्धुवर्गः । 242