पृष्ठम्:मयमतम् TG Sastri 1919.pdf/२४०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२२५
सप्तविंशोऽध्यायः ।।।।।

 विषं च विषसातं च कूपं देवगृहं भवेत् ।
 सवित्राद्यन्तरिक्षान्तं सव्यञ्जनमहानसम् ॥११८ ॥
 वितथे पूष्णि साविन्द्रे भक्तगेहं मनोहरम् ।
 एवमैश्वर्ययुक्तानां वैश्यानां प्रविधीयते ॥ ११९ ।।
 विशां यथार्हकं सर्व त्यक्तपश्चिमभागकम् ।
 कायभारामिति प्रोक्तं तुलानीयं प्रवक्ष्यते ॥१२० ॥
 विस्तारद्विगुणायाममायाम सप्तभागकम् ।
 त्रिभागं वस्तुमध्ये तु चतुष्पष्टिविभाजिते ॥ १२१ ॥
 मण्डपादीनि सर्वाणि पूर्ववत् परिकल्पयेत् ।।
 तत्पूर्वापरयोईिद्विभागं त्यक्त्वा प्रयत्नतः ॥ १२२ ॥
पादायामे पञ्चभागे युगांशं द्वारायामं शेषभागं षडंशम् ।
ज्य व्यर्ध चोत्तराधः प्रतिः स्याद् द्वारे बद्धं पूर्ववत् तस्य तारम्॥
  तरुणरविमयूखप्रेक्षणादन्नशालं
   व्यतिनतमपराहे वारुणादृश्यजालम् ।
  धनगृहमतितुङ्गं दुनिरीक्षं विशङ्को-
   रतितरमुरुतुङ्गं दक्षिणागारमिष्टम् ॥ १२४ ॥
  मुनिशुभकररश्मिप्रेक्षणादत्र हेतोः
   सुरगृहमतिनीचं चाथ कर्तव्यमेव ।
  हिजनपवणिज वा शूद्रकाणां गृहाणा-
   मुदयनतविभागप्रोक्तमायामनैच्ये ॥ १२५ ॥
  गृहगतपरमेशं राक्षसे पुष्पदन्ते
   शुभकरमथ भल्लाटांशकेंऽशे महेन्द्रे ।