पृष्ठम्:मयमतम् TG Sastri 1919.pdf/२३९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२२४
मयमते।।।

व्ययं चोपनयं चैव पितृदौवारिके जले ।
सुगले पुष्पदन्ते च प्रसूतिगृहामिष्यते ॥ १०७)
जलकोशमापवत्से कुण्डमापे विधीयते।
अङ्गणं तु महेन्द्रांशे पेषणी च महीधरे ॥ १०८ ॥
वस्तुभेदं प्रवक्ष्यामि पूर्वोक्ते सद्मनि क्रमात् ।
दिशाभद्राख्यमादौ तु गरुडपक्षमतः परम् ॥ १०९॥
कायभारं तुलानीयमिति वस्तु चतुर्विधम् ।
गेहायामसमं दिक्षु भाद्रकं दिशिभाद्रकम् ॥ ११०॥
अङ्गणं दिक्षु कर्तव्यं विदिक्षु प्रतिवाटभूः।
शेषं पूर्ववदुद्दिष्टं विशेषाद् द्विजभूपयोः ॥१११ ॥
वेश्मन्यपि यथा राज्ञां गरुडपक्षविधिक्रमम् ।
विस्तारद्विगुणायाममायामं पञ्चभागिकम् ॥ ११२॥
द्विभागं पश्चिमे त्यक्त्वा शेषमष्टाष्टभागिकम् ।
मण्डपादीनि सर्वाणि पूर्ववत् परिकल्पयेत् ॥ ११३ ॥
प्रधानं दक्षिणावासं शेषं भोगाधिवासकम् ।
भृङ्गराजाग्निदौवायें सुग्रीवे चित्रभागिके ॥ ११४ ॥
अरिष्टाङ्गारिमन्त्यं च तत्रोपस्करभूमिकम् ।
वाहनं द्वारवामे च दानशाला च वारुणे ॥ ११५ ॥
असुरे धान्यवासं स्यादायुधं चेन्द्रराजके ।
मित्रावासं तथा मित्रे रोगे लूखलयन्त्रकम् ।। ११६ ॥
भूधरे कोशगेहं स्यान्नागांशे घृतमौषधम् ।
जयन्ते चापवत्से च पर्जन्ये च शिवे क्रमात् ॥ ११७ ॥