पृष्ठम्:मयमतम् TG Sastri 1919.pdf/२३८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२२३
सप्तविंशोऽध्यायः ।।।।।

 निम्ने गृहस्थले द्वारं प्रच्छन्नजलभूमिकम् ।
 सर्वेषामपि वर्णानां पादोच्चार्ध मसूरकम् ॥ ९७ ॥
 केचित् स्वभर्तृवक्षोरुनाभ्युत्सेधं वदन्ति वै।
 अधिष्ठानं च याम्यादिचतुगृहविधी क्रमात् ।। ९८ ॥
 एकस्यैव प्रधानत्वादीदृशेषु गृहेषु वै ।
 तस्य कर्तुश्च भोगानां स्थानं तत्रैव कल्पयेत् ॥ ९९ ॥
 कश्चिल्लवणयोः पात्रं प्रागुदग्दिशि विन्यसेत् ।
 अन्तरिक्षे भवेचुल्ली सत्यके स्यादुलूखलम् ॥ १०० ॥
 ऐशान्यां पचनस्थानं सर्वेषां देहिनां हितम् ॥१०.३॥
वसुभाङ्गलवैपुलोच्छ्रिताभ्यां नयनेशाक्षकराग्रजप्रवृद्ध्या
सविकाराङ्गुलरत्निकान्तमानं कथितं पश्चविधं हि चुल्लिभेदम्॥
चतुरर्काद्यवसानमास्यतारं पुटतारं च तथैव पृष्ठकूटम् ।
समतुङ्गं विपुलं तु चुल्लिकार्ध ह्यधमानामधमादिमानमेव ॥
नरशीर्षकवन्नपस्य चुल्ली चतुरश्रं द्युसदां महीसुराणाम् ।
चतुरायतकं विशां परेषामितरेषामितरेषु सर्वमिष्टम् ॥
 इन्द्वग्निभृतमुनिनन्दकरुद्रसख्या-
  इचुल्लयो नृणाममरधानि समासमाः स्युः ।
 सर्वाः सुरावनिसुरावनिपेषु योग्याः
  शेषेषु तत्तदुदिताश्च मता यमीन्द्रैः ॥१०४३ ॥
 अन्नप्राशनमार्याशे चन्द्राणी च सविन्द्र के ॥१०५॥
 श्रवणं तु विवस्वाशे मित्रांशे तु विवाहकम् ।
 क्षौरमिन्द्रजये विद्याद् वायौ सोमे च संमतम् ॥ १०६ ॥