पृष्ठम्:मयमतम् TG Sastri 1919.pdf/२३४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२१९
सप्तविंशोऽध्यायः ।।।।।

धनालयं धान्यसमं किञ्चिन्न्यूनत्वमिप्यते ।
शूद्रस्य पश्चिमे बासं धनधान्यपशुप्रदम् ॥ ५३ ॥
भल्लाटांशे भवेद् हारं सुग्रीवे वारिनिःस्रधम् ।
चतुर्णामपि वर्णानामुक्तं वासविधिक्रमम ।। ५४ ॥
स्तम्भस्योपरि कर्तव्यं पोतिकोत्तरवाजनम् ।
तुलाजयन्त्यनुमार्ग फलकां भूमिकन्यनम् ॥ ५५ ॥
कपोतं तत्पदं चैव वितस्ती जाल कानि च ।
मुष्टिबन्धं मृणाली च दण्डिकां च लुपाक्रियाम् ॥ ५६ ।।
लुपाप्रच्छादनं चैव मुखपहियान्वितम् ।
गृहस्य दक्षिण पाचँ हारं प्रतिमहद् भवत् ।। ५७ ॥
द्वित्रिहस्तत्रिहस्तार्ध चतुरतं च भक्तयः ।
चतुष्पदाद्याहात्रिंशत्या वा वास्तुमण्डपम् ।। ५८ ।।
एकभक्त्याख्यकत्रिंशद्भक्त्या तालेश्वरप्रपा ।
सपालांशं सविष्टा(?) वा नालितालदलनछदा ॥ ५९॥
गृहाणां गर्भस्थानं तु प्रवक्ष्याभ्यनुपूर्वशः ।
देवानां चैव विन्यासे विशेषेण प्रभागतः ॥ ६० ॥
पुष्पदन्ते च भल्लाटे. महेन्द्रे च गृहक्षते।
दक्षिणे नेत्रभित्तौ तु सोम्यादी तु चतुह ।। ६१ ॥
भित्तिव्यासे नवाष्टांशे बाये तु चतुरंशका ।
अन्तस्त्रयांशकं नीत्वा मध्ये गर्भ निधापयेत् ॥ ६२॥
स्वामिवासस्य विस्तारे पश्चपटसप्तभागिके ।
नीत्वान्तीगिक नेत्रं दिक्षिणमागिके ।। ६३ ।।