पृष्ठम्:मयमतम् TG Sastri 1919.pdf/२११

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१९६
मयमते।।।

छन्दं पूर्वोदितानां तु संमतं नैव योषिताम् ।
तदेव पुरतोभद्रं चतुर्व्यशेन निर्गमम् ॥ ३९ ॥
वासं नेत्रत्रयोपेतं स्वस्तिकं तद् विकल्पकम् ।
देवभूसुरभूपेषु योग्यं नैवान्त्यजन्मनाम् ॥४०॥
तदेव मुखभद्रं तु यथा तत् पृष्ठतो भवेत् ।
करीवंशशालाभं चतुर्नेत्रसमन्वितम् ॥ ४१॥
अधिष्ठानादिवर्गाढ्यं प्रासादवदलङ्कतम् ।
नासिकातोरणाद्यङ्गैर्युक्तं वातायनादिभिः॥४२॥
चतुर्मुखमिदं नाम्ना आभासमिति कल्पितम् ।
देवद्विजनृपाणां च संमतं सम्पदां पदम् ॥ ४३ ॥
एकादिपञ्चभूम्यन्तं दण्डकादिचतुष्टयम् ।
स्वामिचित्तवशान्न्यस्तस्थानविन्याससंयुतम् ॥ ४४ ॥
हस्त्यश्ववृषभादीनां प्रत्येकं वासपङ्किकम् ।
सहिचूलित्रिचूल्यङ्गं सप्रग्रीवं सतल्पकम् ॥ ४५ ॥
सपादं सार्धमुत्सेधं तत्सम वाभिधीयते ।
दण्डकं मौलिकं चैव यथेष्टदिशि वारणम् ॥ ४६॥
चतुरश्रे द्विशाले तु धर्मभागविभाजिते ।
भागेन बाह्यतो वारं यंशं गेहविशालकम् ॥ ४७ ॥
प्रमुखे वारमेकांशं मण्डपं नवभागिकम् ।
तदावृत्त्यैकतोऽलिन्द्रं शेषं चङ्क्रमणं भवेत् ॥४८॥
मुखगेहं बहिर्वारं लाङ्गलाभं यथा तथा ।
मुखचक्रमणाधन्तर्विन्यासं चतुरश्रकम् ॥४१॥