पृष्ठम्:मयमतम् TG Sastri 1919.pdf/२१०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१९५
षड्विंशोऽध्य्यायः।।।।

 त्रिभागं त्र्गृहविस्तारं द्विगुणं तस्य दीर्घकम् ।
 भागं चक्रमणोपेतं मध्यमे चैकभक्तिकम्॥ २८॥
 कुल्याभद्दारसंयुक्तं शेषं पूर्ववदाचरेत् ।
 वंशमूले तु बासं स्याद् वंशाग्रे रङ्गमीरितम् ॥२९॥
 सर्वतः परितः कुड्यं रङ्गं पादस्य संयुतम् ।
 भागेन पुरतोऽलिन्द्रं पार्श्वयोः पृष्ठतस्तु वा ॥३०॥
 प्रासादवदलङ्कयोद् दण्डकं तदुदीरितम् ।
 तदेव मध्यमे रङ्गं वासौ वंशाग्रमूलयोः ॥ ३१॥
 युक्त्यान्तस्तम्भसंयुक्तं वंशहारं न योजयेत् ।
 शेषं पूर्ववदुद्दिष्टं दण्डकं तदुदीरितम् ॥ ३२ ॥
 षडंशं विस्तृतं चैव द्वादशांशं तदायतम् ।
 भागेन परितोऽलिन्द्रं शालाभार्ग द्विभागतः ॥ ३३ ॥
 तत्सम परितोऽलिन्द्रं युक्त्यान्तःस्तम्भसंयुतम्
 पार्श्वयोर्डिंत्रिभागेन शालायामे हिवासकौ ॥ ३४॥
 द्विचतुर्भागविस्तारायाम मध्ये तु रङ्गकम् ।
 दण्डकं तदपि प्रोक्तं शेषं पूर्ववदाचरेत् ॥ ३५॥
 व्यासेऽग्निभूतपातालनन्दांशैकढिकत्रिभिः।
 चतुर्भिः पुरतोऽलिन्द्रं स्यादेकद्वित्रिशालके ।। ३६ ॥
एतत् सर्व दण्डकं जातिरूपं देवानां भूतैतलानां नृपाणाम् ।
पाषण्डादीनां विशां शूद्रकाणां योधानां रूपाङ्गनानां प्रशस्तम्॥
 एतदेव सभाकारशिरोयुक्तं तु मौलिकम् ।
 तदेव काननोपेतं मौलिकं तदुदीरितम् ॥ ३८॥