पृष्ठम्:मयमतम् TG Sastri 1919.pdf/२०६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१९१
पञ्चविंशोऽध्यायः।।।।

आश्रमिणामप्युदितान्यावासानि हि सर्वाणि ।
नैव शिलाभिर्वणिजां शूद्राणां वासके योग्यम् ।। १८७३ ॥
प्रासादाभिमुखे यान्यवरस्य श्रेष्ठमण्डपानि च वै।
तानि विमानाद्यङ्गस्तम्भोत्तरवाजनानि सदृशानि ॥
अथ मुनिवसुनन्दांशैधर्माशैकांशहीनानि ।
पूर्वोदितमानानि हि सर्वाण्यङ्गानि वा विधेयानि ॥१८९३ ॥
आख्यातं मण्डपानां तान्येवोक्तानि दिक्प्रमाणं च ।
पञ्चचतुस्त्रिद्विगुणस्तम्भव्यासेन भित्तिविष्कम्भम् ॥
दारुस्तम्भव्यासात् पादोनं वा त्रिभागमनम् ।
कुड्यस्तम्भविशालं तेन विशालेन वा कुड्यम् ॥१९१३ ॥
मध्याङ्गणस्य दिशि दक्षिणतोऽचिमूले
 द्वारस्य दक्षिणयुते तलिपे तु केचित् ।
कोणे द्वितीयचरणान्वितके त्रिगर्भ-
 स्थानं वदन्ति मुनयः खलु मण्डपानाम् ॥ १९२३ ॥
उक्तव्यासायामभागादलिन्द्र
 पूर्वेऽपूर्वे वाथ भक्त्या समन्तात् ।
भक्तया वाध्यर्धः समन्तात् (तु)कुर्याद्
 देवानामुर्वीसुरोर्वीश्वराणाम् ॥ १९३३ ॥
प्रासादाङ्गं मालिकाङ्गं यथावत्
 कुर्यात् कुड्यं मूलकुड्योपरिष्टात् ।
पादं पादानामुपर्येव योज्य-
 मेकहित्रीण्यत्र भौमानि युक्त्या ॥ १९४ ॥