पृष्ठम्:मयमतम् TG Sastri 1919.pdf/१९१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१७६
मयमते।।।

 अष्टपादसमायुक्तमष्टनास्या विभूषितम् ।
 अधिष्ठानादिवर्गाढ्यं त्यक्तमध्यस्थपादकम् ॥ ३८ ॥
 नवपादसमायुक्ता प्रपा कल्याणकारिता ।
 त्रिभक्ति चतुरश्रं तु षोडशस्तम्भसंयुतम् ॥ ३९ ॥
 नासिकाभिर्डिरष्टाभिर्युक्तं मध्येऽङ्कणान्वितम् ।
 मध्योध्वंकूटयुक्तं वा चतुहारसमन्वितम् ॥ ४० ॥
 चतुर्दिक्षु बहिडीरे चतुस्तोरणभूषितम् ।
 यागादिकर्मयोग्यं स्याद् देवहिजमहीभृताम् ॥ ४१ ॥
 नाम्ना सिद्धमिति प्रोक्तं सर्वकर्मसु पूजितम् ॥ ४११॥
कृत्वैकाशीतिभागान् निशितविपुलधीमण्डपाभ्यन्तरं त-
 न्मध्ये वेदी नवांशा भवति हि परितस्त्रीणि भागानि मध्ये ।
अश्रं योन्यर्धचन्द्रं गुणभुजमपरं वै सुवृत्तं पडझं।
 पद्मं ववश्रकुण्डं सुरपतिभवनादिक्रमेणैव कुर्यात् ॥ ४२३ ॥
  हस्तविस्तृतनिखातवचतु-
   कोटिकं दिशि दिशि त्रिसूत्रकम् ।
  सत्रिमेखलमथ हिकं तु वा
   धातुभूतगुणमात्रकोन्नतम् ॥ ४३३ ॥
  व्यासमब्ध्यनलपक्षमात्रकै-
   योनिमूर्ध्वत इभोष्ठवत् कुरु ।
  तारदेयकसमुद्गमं चतुः-
   षण्मनोगुलिभिरग्निसंमुखम् ॥ ४४३ ॥
  वेदबन्धनयनाङ्गुलोन्नत-
   व्यासमेखलयुतं तु वा पुनः ।