पृष्ठम्:मयमतम् TG Sastri 1919.pdf/१८७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१७२
मयमते।।।

वर्षस्थलसमोपेतं निर्वारितलकं तु वा ।
घनाघनाङ्गयुक्तानि श्रीकरादीनि युक्तितः॥ १३५ ॥
 नानाविधस्तम्भमसूरकाणि
  नानाविधाङ्गानि सलक्षणानि ।
 नानोपपीठानि समण्डकानि(?)
  भद्राण्यभद्राणि घनाघनानि ॥ १३६ ।।
 एकादिसप्तान्ततलानि युक्त्या
  शोभादिपञ्चादशगोपुराणि ।
 शालासभामण्डपशीर्षकाणि
  प्रोक्तानि सद्मन्यमरेश्वराणाम् ॥ १३७ ॥

इति मयमते बस्तुशास्त्रे गोपुरविधानं नाम

चतुर्विशोऽध्यायः।


अथ पञ्चविंशोऽध्यायः ।

देवानां द्विजभूमीशवैश्यानां शूद्रजन्मनाम् ।
तत्तद्योग्यं यथायुक्त्या मण्डपं प्रविधीयते ॥ १॥
प्रासादाभिमुखे पुण्यक्षेत्रे बारामके शुभे ।
ग्रामादिवस्तुमध्ये च चतुर्दिक्षु विदिक्ष्वपि ॥ २ ॥
बाह्याभ्यन्तरतो वापि गृहाणां मध्यमे मुखे ।
वासार्थमण्डपं चैव यागमण्डपमेव च ॥ ३ ॥
अभिषेकादियोग्यं च नृत्तमण्डपकं तथा ।
वैवाहिकं च मैत्रं च तथोपनयनाहकम् ॥ ४॥