पृष्ठम्:मयमतम् TG Sastri 1919.pdf/१७१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१५६
मयमते।।।

प्राकारबहिः परितो वासं परिवारकाणां तु ।
दासीनामपि तहत् पुरतो वा वासमुद्दिष्टम् ॥ ९६ ॥
यमदिशि गुरुमठमुदितं पूर्वस्मिन् वाप्यवाग्वदनम् ।
शेषमनुक्तं सर्व कुर्यात् राजोपचारेण ॥ ९७ ॥
विष्णुधिष्ण्येऽहमद्यापि वक्ष्यामि परिवारकम् ।
प्रमुखे वैनतेयश्च वह्नौ गजमुखालयम् ।। ९८ ॥
यमे पितामहः सप्त मातरः पितरीरिताः ।
गुहो जलेशे वायव्ये दुर्गा सोमे धनाधिपः ॥ ९९ ॥
सेनापतिरथैशाने पीठादीनां तु पूर्ववत् ।
प्राकारोऽप्येक एवं स्यादुच्यन्ते द्वादशाधुना ॥ १.० ॥
विष्णोरभिमुखं चक्रं गरुडस्तत्प्रदक्षिणे ।
शङो वामे बहिर्वक्राचैते सकलरूपिणः ॥ १०१ ॥
सूर्याचन्द्रमसौ पार्श्वे गोपुरस्यान्तराननौ ।
वह्रौ पचनगेहं स्याच्छेषं पूर्ववदाचरेत् ॥ १०२ ॥
मध्यान्तर्हारयोरेव परिवारास्तु षोडश ।
मण्डपस्याग्रतः कुर्यात् पक्षिराजं तु पीठकम् ।। १०३ ॥
लोकेशाः क्रमशः स्थाप्यास्तत्तदंशे शिवं विना ।
आदित्यश्च भृगुश्चैवमश्विनौ च सरस्वती ।। १.४ ॥
पद्मा च पृथिवी चैव मुनयः सचिवस्तथा ।
द्वारपालकमध्यादिष्वन्तराले तु कीर्तिताः ॥ १०५ ॥
द्वात्रिंशत्परिवारांश्च युक्त्या तत्रैव योजयेत् ।। १०५ ॥