पृष्ठम्:मयमतम् TG Sastri 1919.pdf/१७०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१५५
त्रयोविंशोऽध्यायः।।।।

नैर्ऋतिस्थानमाश्रित्य कुर्यादायुधमण्डपम् ।
वरुणे वायुदेशे तु शयनस्थानमिष्यते ॥ ८५ ॥
सौम्यायां तु प्रकर्तव्यं धर्मश्रवणमण्डपम् ।
ईशे वापी च कूपं स्यादापवत्सपदाश्रितम् ॥ ८६ ॥
ईशगोपुरयोर्मध्ये वाद्यस्थानं प्रकीर्तितम् ।
आरादीशे विमानस्य स्थानं चण्डेश्वरस्य वा ॥ ८७ ।।
पूर्वोक्तस्थानदेशे वा कर्तव्यं भवनं बुधैः ।
शक्तिस्तम्भं पीठात् पुरतो विद्याद् विमानमानेन ॥ ८८॥
क्षुद्राणां द्विगुणोदयमल्पानां तत्समं विद्यात् ।
मध्यविमानानामपि तुङ्गाध वा त्रिपादोच्चम् ॥ ८९ ॥
उदयत्रिभागमुदितं वार्ध वोत्कृष्टहाणाम् ।
हस्तं षोडशमात्रं द्वादशदशमात्रकं विपुलम् ॥ ९० ॥
मण्डीकुम्भयुतं तत् फलकोऽयं भूतमुक्षा वा ।।
शैलं दारुमयं वा वृत्तं वाष्टाश्रकं द्विरष्टाश्रम् ॥ ९१ ॥
वेशस्थानं वापी कृपारामौ च दीर्घिका चैव ।
सर्वत्र सम्मतं स्यान्मठभुक्तिनिकेतनं चापि ॥ ९२ ॥
नान्तर्मण्डलमथ वा चान्तहार तथैकसालं चेत् ।
अन्तर्हारा मध्यमहारा मर्यादिभित्तिश्च(?) ॥ ९३ ॥
त्रिप्राकारेऽप्युदिताः पञ्चयुताः पञ्चसालाः स्युः ।
एषां प्राकाराणामुपरि वृषाः स्युः सपङ्क्तिकाः परितः ॥
शक्तिस्तम्भात् पुरतस्त्रिचतुःपञ्चान्तरालयं नीत्वा ।
गणिकागृहमथ पार्श्वये तु साम्बाहिकासहितम् (2) ॥१५॥