पृष्ठम्:मयमतम् TG Sastri 1919.pdf/१६४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१४९
त्रयोविंशोऽध्यायः।।।।

पञ्चानामपि सालानां विष्कम्भं परिगृह्यताम् ।।
तत्तद्विष्कम्भमानेन त्रिगुणं वा चतुर्गुणम् ॥ १९ ॥
प्राकारोदयमुद्दिष्टं स्वाष्टांशोनाप्रविस्तरम् ।
उत्तरान्तोचिता बापि कुम्भमण्ड्यान्तकोदयाः ॥२०॥
मसूरकादिवर्गाढ्याः खण्डहाभिमण्डिताः ।
ऋजुभित्तियुता वापि बुहृदार्धेन्दुशीर्षकाः ॥ २१ ॥
क्षुद्राल्पानां तु सालानां भित्तिहस्तप्रमाणतः ।
सार्धहस्तावधिर्यावत् पूर्ववद् वर्धयेत् क्रमात् ॥ २२ ॥
सोत्तरा वाजनच्छत्रशीर्षा(याः ? भाः) सालभित्तयः ।
भित्तिव्याससमोत्तुङ्गं पादार्धाधिकमेव वा ॥ २३ ॥
तदुच्चे रुद्रभागेऽप्यग्निमोक्षोऽक्षिशिवांशकैः ।
उत्त(रे?रं) बाजनाजं च क्षेपणं च यथाक्रमम् ॥ २४ ॥
ऋजुभित्तियुतं ह्येतत् खण्डहपाभिमण्डितम् ।
अधिष्ठानादिवर्गाढ्यं निर्गमोद्गमसंयुतम् ।। २५ ॥
एकद्वित्रितलोपेतं कुर्यादावृतमण्डपम् ।
अभ्यन्तरे बहिष्ठात्तु ऋजुभित्तियुता भवेत् ॥ २६ ।।
अधोभूमित्रिभागे तु द्विभागं चोर्ध्वभूमिकम् ।।
तत्पादाष्टांशहीनं वा बहित्युिन्नतं भवेत् ॥ २७ ॥
मालिकाकृतिरेवं वा महावारयुतं तु वा।
मानान्तं बाह्यभित्त्युच्चमधो भूमेः स्थलान्तकम् ॥ २८ ॥
मूलसद्मोत्तरान्तं वा प्रस्तरान्तमथापि वा।
खण्डहम्यत्तिरान्तं वा शिखरान्तोन्नतं तु वा ॥२९॥