पृष्ठम्:मयमतम् TG Sastri 1919.pdf/१५७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१४२
मयमते।।।

द्विगुणं कोष्ठकायामं तयोर्मध्ये तु पञ्जरम् ।
तदा रसभागे तु सौष्ठिकोष्ठं तु पूर्ववत् ॥४४॥
विजयस्य यथा प्रोक्तं शेषमूर्ध्वं तु योजयेत् ।
कूटकोष्ठादि सर्वाङ्गं पूर्ववत् संख्यया विदुः ॥ ४५ ॥
महानीडं द्विरष्टौ स्यान्नाम्नेदं भद्रकूटकम् ।
तदेवान्यदलङ्कारं शालामध्ये सभद्रकम् ॥ ४६॥
वृत्तग्रीवाशिरोयुक्तमेतन्नाम्ना मनोहरम् ।
तदेवान्यदलङ्कारं वेदाध कन्धरं शिरः ॥ ४७ ॥
नानामसूरकस्तम्भवेदिकाद्यैरलङ्कृतम् ।
नाम्नावन्तिकमित्युक्तं शम्भोमन्दिरमुत्तमम् ॥ ४८॥
 त्रिःसप्तहस्तविपुले चतुरंशनाली
  धर्माशकेंऽशमभितो गृहपिण्डिमानम् ।
 अन्धारमंशमभितोऽशकमङ्गहारं
  कूटं च नीडमथ कोष्ठकमंशतारम् ॥ ४९ ।।
 शालायतं द्विगुणमंशकतारहारं
  वातायनेर्मकरतोरणकैर्विचित्रम् ।
 त्यक्त्वा जलस्थलमुपर्यपि चाष्टभागे
  कूटं च नीडमथ कोष्ठकमंशतत्या ॥ ५० ॥
 शालायतं द्विगुणमूर्ध्वतले षडंशे
  सौष्ठयंशमंशविपुलं द्विगुणायतं स्यात् ।
 कोष्ठं च नीडविपुलं हि तदर्धभागं
  चोर्ध्व युगांशिनयनांशकमध्यभद्रम् ॥५१॥