पृष्ठम्:मयमतम् TG Sastri 1919.pdf/१३४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
११९
एकोनविंशोऽध्यायः।।।।

उत्तरायणमासे तु कृतं चेदुत्तमोत्तमम् ।
त्वरितेऽप्येवमेवं तु कुर्यात् तद् दक्षिणायने ।। २१३ ॥
त्रिरात्रमेकरात्रं वा सद्योऽधिवासमेव वा।
तत्रैवाविकले द्रव्ये लभेत् कर्ता महत् फलम् ॥ २१४ ॥
 एकत्रिपञ्चकलशेषु तथाधिदेवा
  एकत्रिपञ्च कथिता इह मूर्तयस्ताः ।
 तत्तत् वमन्त्रसहितं तदधः सहेम-
  रत्नं निधाय विधिना कलशान् न्यसेत्तत् ॥२१५॥
 एवं मुदा भवनकर्मसमाप्तिमत्र
  कुर्याजनेशजन(को?गो)कुलसम्पदृद्धयै ।
 यद् वैपरीत्यमसमाप्तिकवस्तुवेशं
  तद् वास्तुदेवबलिहीनमनर्थदं स्यात् ॥ २१६ ॥

इति मयमते वस्तुशास्त्रे शिखरकरणभवनकर्मसमाप्तिविधानं नाम

अष्टादशोऽध्यायः ।।


अथैकोनविंशोऽध्यायः।

एकभौमं चतुर्मानं वक्ष्ये संक्षिप्य शास्त्रतः ।
त्रिचतुर्हस्तमारभ्य नवपतयन्तविस्तृतम् ।। १॥
तारे सप्तदशोत्सेधमध्यर्ध तत्रिपादकम् ।
द्विगुणं तु तदुत्सेधं शान्तिकं पौष्टिकं भवेत् ॥ २ ॥
जयदं चाहतं चैव चतुर्थोदयमीरितम् ।
चतुरं वृत्तमायामं ड्यश्रवृत्तं षडश्रकम् ॥ ३ ॥