पृष्ठम्:मयमतम् TG Sastri 1919.pdf/१३३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
११८
मयमते।।।

प्रासादाभिमुखे स्थित्वा यजमानः प्रसन्नधीः।
स्थपतेर्धर्मसर्वखं क्लेशेन सह यद् भवेत् ॥ २०२॥ .
तत् सर्व परिगृहीत सुप्रीत्या स्थापकाज्ञया ।
पूजयेत् तु यथाशक्ति स्थापकं स्थपतिं ततः ।। २०३ ॥
पुत्रभ्रातृकलत्रैश्च यजमानो मुदा धनैः ।
धान्यैश्च पशुभिर्वस्त्रैर्वाहनैर्भूमिदानकैः ।। २०४ ॥
शेषानपि च तक्षादिविष्टिसर्वान् स कर्मणि ।
सन्तर्पयेद्धिरण्यैश्च वस्त्रैर्वापि मनोहरैः ॥ २०५ ॥
विमानस्थूपिकास्तम्भमण्डपालङ्कतान्यपि ।
वस्त्रादीनि ध्वजं धेनुं प्रीत्या स्थपतये ददेत् ॥ २०६ ॥
एवमेवं कृतं वस्तु वर्धयेन्नित्यमा युगात् ।
यजमानस्त्विहामुत्र फलं सम्यग् लभेद् दृढम् ॥ २०७॥
अन्यथा चेत् फलं नैव लभते तत्र वस्तुनि ।
भूतप्रेतपिशाचादिराक्षसाचं वसन्त्यलम् ॥ २०८॥
तस्मात् प्रासादनिष्पन्ने सर्वथा प्रोक्षणं चरेत् ।
मण्डपे च सभायां वा रङ्गे विहारशालके ॥ २०९ ।।
हेमगर्भसभायां तु तत्तुलाभारकूटके।
विश्वकोष्ठे प्रपायां च धान्यागारे महानसे ॥ २१ ॥
वास्तुदेवबलिं दत्वाधिवास्य विधिना तथा ।
स्थपतिः पूतचित्तात्मा प्राप्तपश्चाङ्गभूषणः ॥ २११ ॥
नवाम्बरधरश्चैव नववस्त्रोत्तरीयकः ।
सर्वमङ्गलघोषैश्च जलसम्प्रोक्षणं चरेत् ॥ २१२ ॥