पृष्ठम्:मयमतम् TG Sastri 1919.pdf/१३२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
११७
अष्टादशोऽध्यायः।।।

स्थूपिकुम्भं सुवर्णेन ताम्रेण रजतेन वा।
उपलेष्टक(या?) सौधैर्वा कृ(त्वा?त्वे)ष्टं कीलवत् (सुस्मृ)तम् ।।
 सुसंस्थाप्याचलं. यावत् प्रोक्षयेद् गन्धवारिणा ।
 विमानादवरुह्याथ गर्भगेहं च मण्डपम् ।। १९५ ॥
 प्रोक्षयित्वा मुखे स्थित्वा नत्वा देवं वदेदिदम् ॥
  धाराधिपातात् सलिलप्रकोपाद्
   दंष्ट्रया निपातात् पवनप्रकोपात् ।
  अग्नेश्च दाहान्मुषिता(प)चाराद्
   रक्षत्विदं सद्म शिवं च मेऽस्तु ॥ १९६ ॥
  निरुजा मुदिता सधना प्रथिता
   यशसा महदद्भुतवीर्ययुता ।
  सततं निरुपद्रवक(में)युता
   पृथिवी पृथु जीवतु धर्मविधेः ॥ १९७ ॥
  ब्रह्मा विष्णुः शङ्करः सर्वदेवाः
   क्षोणी लक्ष्मीर्वाग्वधूः सिंहकेतुः ।
  ज्येष्ठा विश्वेदेवदेव्यः प्र(जानां)
   श्रीसौभाग्यारोग्यभाग्य कृषीरन् ॥ १९८ ॥
उक्त्वैवं स्थपतेः कर्मण्यत्रैव परिनिष्ठिते ॥ १९९ ॥
स्थापको विधिना शुद्धिं कुर्याद् यागादिकर्मभिः ।
प्रोक्षयित्वा घटाम्भोभिः पञ्चगव्यैः कुशोदकैः ॥ २०० ॥
अर्चयेद् गन्धपुष्पायैनैवेद्यं च प्रदापयेत् ।
प्रासादबीजमन्त्रांस्तु न्यसेत् सौधाधिदेवताम् ॥ २०१॥