पृष्ठम्:मयमतम् TG Sastri 1919.pdf/१३१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
११६
मयमते।।।

गृहीत्वा सकलस्याग्रे हेमपात्रे निधाय च ।
दधिदुग्धघृतक्षौद्ररत्नपुष्पाक्षताम्बुभिः ॥ १८३ ॥
कदलीफलसंयुक्तं पात्रं चैवान्यशिल्पिभिः ।
धारयित्वाम्बुभी रात्रौ वास्तुदेवब(लिं चरेत् ) ॥ १८५ ।।
ततः प्रभाते विमले नक्षत्रकरणान्विते ।
स्थपतिर्वरवेषाढ्यः प्राप्तपञ्चाङ्गभूषणः ॥ १८५ ॥
धतहाटकयज्ञोपवीतः श्वेतानुलेपनः ।
श्वेतपुष्पशिरःप्राप्तोष्णीषश्चाहतवस्त्रयुक् ।। १८६ ॥
दिशामूर्त्यपरांश्चक्षुर्मोक्षणं विधिनाचरेत् ।
(स्था ? स्ला)पयेत् कलशाम्भोभिरर्चयेद् गन्धपुष्पकैः ॥
प्रथमं हेमया तत्र सूच्या नयनमण्डलम् ।
लिखित्वा तीक्ष्णशस्त्रेण मण्डलत्रयमुल्लिखेत् ॥ १८८ ॥
आच्छाद्य नववस्त्रेण ब्राह्मणान् धान्यसञ्चयान् ।
धेनुं सवत्सां कन्यां च दयित्वा यथाक्रमम् ॥ १८९ ॥
विमानं पुनरारुह्य स्थपतिः स्थापकाज्ञया ।
शडकाहलतूर्यादिघोषणैः स्वस्तिवाचनैः ॥ १९ ॥
स्थूप्यग्रादाप्रकृत्यन्तं चतुर्दिशि महाध्वजम् ।
लम्बयेत् क्षौमपटेर्वा कार्पासँग्रंथितं नरम् ॥ १९१ ॥
चन्दनागरुतोयेन सर्वगन्धोदकेन च ।
कलशोदैः कुशाम्भोभिरुपरिष्टात् समन्ततः ।। १९२ ।।
प्रोक्षयेत् स्थपतिः प्राज्ञो भुवनाधिपतिं जपेत् ।
तैतला(नां विमाना)नां पाञ्चभौतिकसंश्रितात् ।। १९३ ॥