पृष्ठम्:मयमतम् TG Sastri 1919.pdf/१२४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१०९
अष्टादशोऽध्यायः।।।

क्षौद्रमेकांशकं त्र्यंशं कदलीफलमिष्यते।
लब्धे चूर्णे शतांशे तु युञ्जीतव्यं सुबन्धनम् ।। ११४ ।।
सर्वेषामधिकं शस्तं गुडं च दधि दुग्धकम्।
चूर्णद्वयंशं करालं मधुधृतकदलीनालिकेरं च मार्ष
चक्रे तोयं चापि ? )दुग्धं दधिगुडसहितं त्रैफलं तत्क्रमेण ।
लब्धे चूर्णे शतांशेऽशकमिदमधुना चानुवृद्धिं प्रकुर्या-
देतद् बन्धं दृषत्सादृशमिति कथितं तन्त्रविद्भिर्मुनीन्द्रैः॥
देवानां द्विजभूमीशवैश्यानां भवनेऽधुना ॥११६ ॥
मूर्ध्नष्टका विधातव्याश्चतस्रो लक्षणान्विताः।
सुस्निग्धाः समदग्धाश्च सुस्वनास्ताः सुशोभनाः॥११७ ॥
स्त्रीलिङ्गाश्चापि पुल्लिङ्गा भिन्नच्छिद्रादिवर्जिताः।
विस्तारायामतीवस्तु प्रथमेष्टकया समाः॥११८ ॥
शिलामये शिला प्रोक्ता सर्वदोषविवर्जिता ।
जन्माद्याशिखरान्तं च यैव्यैश्च विनिर्मितम् ॥ ११९॥
तैरेवादौ तथान्ते च न्यस्तव्याश्रेष्टकाः शुभाः ।
मिश्रद्रव्यैश्च सङ्कीर्णे यैव्यैरुपरि स्थितम् ॥ १२० ॥
तैरेव मूर्ति विन्यासं रहस्यमिदमीरितम् ।
लोहजं दारुजं वापि स्थूपिकाकीलमिष्यते ॥ १२१ ॥
ऊर्श्वभूम्यधिणायामविस्तारं पादतः समम् ।
अग्रमगुलविस्तारमानुपूर्व्या कृशं तथा ॥ १२२ ॥
चतुरश्रसमं कुर्यात् त्रिभागैकमधस्तथा ।
वृत्तमूर्ध्वमधः कुर्याच्छिखिपादं न्यसेदधः ॥ १२३ ॥