पृष्ठम्:मयमतम् TG Sastri 1919.pdf/१२३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१०८
मयमते।।।

शुद्धिं शुद्धोदकेनादौ कृत्वा बन्धाम्भसा (नतुरततः)
आलिप्य सुधया कार्या नानारूपान्वितक्रिया ॥१०३ ॥
दग्धैश्च मृण्मयैश्चापि लोहलोष्टैर्यथोचितम् ।
गोपानस्योपरिष्टात् तुच्छादनीयं विचक्षणैः॥ १०४॥
करालमुद्गिगुल्माषघनमेकैकमङ्गलम् ।।
कल्कमानं तदर्धन तदर्धा तु चिक्कणम् ॥ १०५ ॥
जलस्थलप्रयुक्ते तु यथेष्टं घनमिष्यते ।
षण्मासमुत्तमं प्रोक्तं चतुर्मासं तु मध्यमम् ॥ १०६॥
अधमं तु द्विमासं स्यादेषामुषितमिष्यते ।
ततो बन्धोदकैरेतान् संक्लेद्य क्रमशः कृतिः ॥१०॥
लुपोपरीष्टकास्तारे चैवं चूर्णक्रियां पुनः ।
आच्छादनीयं यत्नेन तदनं छादनं विदुः ॥१०८ ॥
देवानां च द्विजानां चावासे योग्यं सनातनम्।
बहिरन्तश्च सर्वेषां छत्रं युञ्जीत बुद्धिमान् ॥ १.९ ॥
सुमङ्गलकथोपेतं श्रद्धानृत्तक्रियान्वितम् ।
विप्रादीनां च वर्णानां निवासं सम्पदां पदम् ॥११० ॥
सङ्ग्रामं मरणं दुःखं देवासुरकथान्वितम् ।
ननं तपस्विलीलां चामयाव्यादि न योजयेत् ॥ १११॥
अन्येषामन्यथा वासे साधनीयं यथेष्टतः।
पञ्चांशं माषयूषं स्यान्नवाष्टांशं गुडं दधि ॥११२ ॥
आज्यं द्वयंशं तु सप्तांशं क्षीरं चर्म षडंशकम् ।
त्रैफलं दशभागं स्यान्नालिकेरं युगांशकम् ॥११३॥