पृष्ठम्:मयमतम् TG Sastri 1919.pdf/११४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
९९
अष्टादशोऽध्यायः।।।

पश्चांशे भित्तिविष्कम्भे भागो वेद्यविवेशनम् ।
ग्रीवावेशं ततस्तावञ्चतुरंशे तथैव च ॥ ४ ॥
एवं त्रिविधनीत्या तु ग्रीवा सा(स्या?ध्या) प्रयत्नतः ।
उत्तरं वाजिनं चैव मुष्टिबन्धं मृणालिका ॥ ५ ॥
दण्डिकावलयं चैव गलभूषणमिष्यते ।
मुष्टिबन्धोपरि क्षिप्तव्यालनाटकमूलतः ॥ ६ ॥
दण्डिका च विधातव्या तदूचे शिखरक्रिया ।
शिखरोत्सेधमात्तोच्चा भागमानवशेन वा ॥ ७ ॥
दण्डिकावधिविस्तारं पश्चांशं ड्यंशमानकम् ।।
सप्तनन्दशिवांशे तु त्रयोदशतिथौ तथा ॥ ८ ॥
सप्तदशांशके बन्धवेदभूतषडंशकम् ।।
सप्ताष्टांशं तु तारार्धमित्यष्टौ शिखरोदयाः ॥९॥
पाश्चालं चापि वैदेहं मागधं चापि कौरवम् ।
कौसलं शौरसेनं च गान्धारावन्तिकं तथा ॥ १० ॥
यथाक्रमेण नामानि ज्ञातव्यानि विचक्षणः ।
जघनाद् बहिरेवैते एकाः सर्वे समाहिताः ॥ ११ ॥
सर्वाणि तैतलानां स्युरर्धादधस्तु मानुषम् ।
तदशाद्यासप्तदशभागादेकांशवधनात् ॥ १२ ।।
आवन्तिकाप्र(श्रय?भृत्यूर्ध्वमष्टावि(ष्टय?ष्ट)लुपोदयाः ।
व्यामिश्रं च कलिङ्गं च तथा कौशिकमेव च ॥ १३ ॥
वराटं द्राविडं चैव बर्बरं कोल्लकं पुनः ।
तथा शौण्डिकमित्येते व्यामिश्रादिलुपोदयाः ॥ १४ ॥