पृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/५२६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मनुस्मृतिः। श्लोक आर्यना पुरपज्ञानम् .. ... ...१८५ ८७ ... १५२ ३२ २१७ ...३८३ ... २५७ 9 ९७ ...१९८ ...११७ ...१२३ ०२९ ७५ ... ३३ ... ... पृष्ठ श्लोक पृष्ठ श्लोकः पृष्ठं सारन्मरचिताऽधैर्यम् इद शान्द्रमधीयान- २५ उत्पद्यन्ते च्यवन्ते च ... ४८३ आनन्नु कुर्यात्वस्थ मन् ३०६ इद न्वन्त्ययन श्रेष्टम् .. २५ उत्पादकब्रह्मदात्रो आईपादन्तु भुञ्जीत १४६ । इद तु वृत्तिवैकल्यात् ४१२ उत्सादन च गात्राणाम् आधिक कुलमित्र च . . १७६ । इन्द्रस्याकस्य वायोश्च ३९२ उत्पादनमपत्यस्य ३४४ इन्द्रानिलयमाकांणाम् २३० उदक निनयेच्छेपम् ११८ आर्ष धोपदेश च इन्द्रियाणा च सर्वेषाम् . . ४८/ उदकुम्भं सुमनस आप गोमियुन शुल्कन् इन्द्रियाणा जये योगम् २३६ उदके मध्यरात्रे च आवृत्ताना गुरुकुलात् .. २४३ इन्द्रियाणा निरोधेन ... २२१ उदितेऽनुदित चैव आश्रमादाश्रम गत्वा ... इन्द्रियाणा प्रसङ्गेन ४७ | उदितोऽय विस्तरश. आश्रमेषु द्विजातीनाम् . . ३३४ इन्द्रियाणा प्रसङ्गेन ४७६ | उद्धारो न दशस्वन्ति ३५९ आ पोडशाद्राह्मणन्य इन्द्रियाणा विचरताम् उद्धते दक्षिणे पाणौ आसन चैव यान च . इन्द्रियाणि यश न्वर्गम् ४२६ उद्धवहात्मनश्चैव भासनावसथौ शय्याम् ... इन्द्रियार्थेषु सर्वेषु १३५ उद्भिज्जा स्थावरा सर्व आसनाशनशच्याभि १३८ । इन्वनाथनशुष्काणाम् उद्यतैराहवे शस्त्रै भासनेपाशतेषु इम लोक मातृभक्त्या... ७३ / उद्वर्तनमपस्नानम् १५६ इम हि सर्ववर्णानाम् ३४० भासपिण्डक्रियाकर्म उन्मत्त पतित क्लीवम् ३५३ इमान्नित्यमनव्यायात् भा समाप्तेः शरीरस्य उपचारक्रिया केलि इय भूमिर्हि भूतानाम् उपच्छन्नानि चान्यानि... ३१२ आ समुद्रातु वै पूर्वात् इय विशुद्धिरुदिता ४३७ उपजप्यानुपजपेत् भासा महर्षिचर्याणाम् . २१६ । २६४ इष्टिं वैश्वानरी नित्यम् ... ४२४ भासीता मरणाक्षान्ता...००९ उपधाभिश्च य कश्चित् ३०२ इह दुश्चरितै केचित् - आसीदिदं तमोभूतम् उपनीय गुरु शिष्यम् ... ४३ इह चामुन वा कान्यम् आसीनस्य स्थित कुर्यात् ६६ उपनीय तु य शिष्यम् आहरेत्रीणि वा द्वे वा . . ४२२ । ईशो दण्डस्य वरुण उपनीय तु तत्सर्वम् माहवेषु निथोऽन्योन्यम् २४५ उपपन्नौ गुणे सँधै माहृताभ्युद्यता भिक्षाम् १७५ उक्त्वा चैवानृतं साक्ष्ये उपपातकसयुक्त आहैव सनखानेभ्यः उच्चावचेषु भूतेषु ४५५ उपवासकृश तं तु उच्छिष्टमन्न दातव्यम् ... इ उच्छिष्टेन तु संम्पृष्टः उपवेश्य तु तान्विमान् ... ११७ २०६ इच्छयान्योन्यसयोगः . उपसर्जन प्रधानस्य ८३ उच्छीर्षके श्रियै कुर्यात् इतरानपि सख्यादीन् . उच्छेणं भूमिगतम् उपस्थमुदर जिह्वा इतरे कृतवन्तत्तु उच्छेषण तु तत्तिष्ठेत् १२६ उपम्पृशस्त्रिषवणम् इतरेषां तु पुण्यानाम् उत्कृष्टायाभिरूपाय ३५४ उपम्पृश्य द्विजो नित्यम् ३९ इतरेषु त्वपाङ्गयेषु ११२ उत्कोचकाश्चोपधिका ... ३८४ / उपाकर्मणि चोत्सर्गे १५३ इतरेषु ससन्व्येषु उत्तमा सेवमानन्तु ... ३३१, उपाध्यायान्दशाचार्य इनरेषु नु शिष्टेषु उत्तमाङ्गोद्भवायैष्टयात् २३ | उपानही च वासश्च इतरेष्वागमाद्धर्मः उत्तमानुत्तमान्गच्छन् १७५ उपासते ये गृहस्थाः इत्येतत्तपसो देवा. उत्तमैरुत्तमैनित्यम् १७५, उपेतारमुपेयं च इत्येतदेनसामुक्तम् उत्थाय पश्चिमे यामे २५४ उभयोर्हस्तयोर्मुक्तम् इत्येतन्मानव शास्त्रम् उत्थायावश्यकं कृत्वा १४९ उभाभ्यामप्यजीवस्तु इदं शरणमज्ञानात् २२६ उत्पत्तिरेव विनस्य २४ उभावपि तु तावेव इद शास्त्र तु कृत्वासौ... १७ उत्पद्यते गृहे यस्य ३६९ । उष्ट्रयान समारुह्य ४५६ ...४२८ ४८२ ey, १२० ४४१ ... २२४ / उपरुथ्यारिमासीत ... ४१९ ३६० ...२९१ ९८ ...१२३ ...२१५ ...३८२ ४१४ ... १९ ... ९७ २१ ... ... १२० ४१२ ..४८९