पृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/२७७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अध्यायः ७] मन्वर्थमुक्तावलीसंवलिता। २१३ तस्य मध्ये सुपर्याप्तं कारयेद्गृहमात्मनः । गुप्तं सर्वतुकं शुभ्रं जलवृक्षसमन्वितम् ॥ ७६ ॥ तस्येत्यादि । तस्य दुर्गस्य मध्ये पर्याप्तं पृथक्पृथक् स्त्रीगृहदेवागारायुधागाराग्नि- शालादियुक्तं परिखानाकाराद्यैर्गुसं सर्व कफलपुष्पादियोगेन सर्वर्तुकं सुधाधवलितं वाप्यादिजलयुक्तं वृक्षान्वितमात्मनो गृहं कारयेत् ॥ ७६ ॥ तदध्यास्योद्वहेद्भार्या सवर्णी लक्षणान्विताम् । कुले महति संभूतां हृद्या रूपगुणान्विताम् ॥ ७७ ॥ तदित्यादि ॥ तद्गहमाश्रित्य समानवौँ शुभसूचकलक्षणोपेतां महाकुलप्रसूता मनोहारिणी सुरूपां गुणवती भार्यामुद्हेत् ॥ ७७ ॥ पुरोहितं च कुर्वीत वृणुयादेव चविजः । तेऽस्य गृह्याणि कर्माणि कुर्युर्वैतानिकानि च ॥ ७८ ॥ पुरोहितमिति ॥ पुरोहितं चाप्याथर्वणविधिना कुर्वीत । ऋत्विजश्च कर्माणि कर्तुं वृणुयात् । ते चाख राज्ञो गृह्योक्तानि त्रेतासंपाद्यानि कर्माणि कुर्युः ॥ ७८ ॥ यजेत राजा क्रतुभिर्विविधैराप्तदक्षिणैः। धर्मार्थ चैव विप्रेभ्यो दद्याद्भोगान्धनानि च ॥ ७९ ॥ यजेतेति ॥ राजा नानाप्रकारान्बहुदक्षिणानश्वमेधादियज्ञान्कुर्यात् । ब्राह्मणेभ्यश्च स्त्रीगृहशय्यादीन्भोगान्सुवर्गवस्त्रादीनि धनानि दद्यात् ॥ ७९ ॥ सांवत्सरिकमाप्तैश्च राष्ट्रादाहारयेद्धलिम् । स्याचाम्नायपरो लोको वर्तेत पितृवन्नृषु ॥ ८० ॥ सांवत्सरिकमिति ॥राजा सक्तैरमात्यैर्वर्पग्राह्यं धान्यादिभागमानाययेत्, लोके च करादिग्रहणे शास्त्रनिष्ठः स्यात्, स्वदेशवासिषु नरेयु पितृवत्स्नेहादिना वर्तेत ॥८॥ अध्यक्षान्विविधान्कुर्यात्तत्र तत्र विपश्चितः । तेऽस्य सर्वाण्यवेक्षेरन्नृणां कार्याणि कुर्वताम् ॥ ८१ ॥ अध्यक्षानिति ॥ तत्र तत्र हस्त्यश्वरथपदाताद्यर्थादिस्थानेष्वध्यक्षानवेक्षिवृन्वि- विधान्पृथक्पृथक् विपश्चितः कर्मकुशलान्कुर्यात् । तेऽस्य राज्ञस्तेषु हस्त्यश्वादिस्था- नेषु मनुष्याणां कुर्वतां सर्वाणि कार्याणि सम्यक्कार्यार्थमवेक्षेरन् ॥ ८१ ॥ आवृत्तानां गुरुकुलाद्विप्राणां पूजको भवेत् । नृपाणामक्षयो ह्येष निधिामोऽभिधीयते ॥ ८२ ॥ आवृत्तानामिति ॥ गुरुकुलान्निवृत्तानामधीतवेदानां ब्राह्मणानां गार्हस्थ्यार्थिना नियमतो धनधान्येन पूजां कुर्यात् । यस्माद्योऽयं ब्राह्मो ब्राह्मणेषु स्थापितधनधा-