पृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/२७६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२४२ मनुस्मृतिः [ अध्यायः ७ धन्वदुर्गमिति ॥ धनुर्दुग मरुवेष्टितं चनुर्दिशं पञ्चयोजनमनुदकं, महीदुर्ग पाषाणेन इष्टकेन वा विस्ताराद्वैगुण्योच्छ्रायेण द्वादशहतादुच्छ्रितेन युद्धार्थमुप- रिभ्रमणयोग्येन सावरणगवाक्षादियुक्तेन प्राकारेण वेष्टितं, जलदुर्गमगाधोदकेन सर्वतः परिवृतं, वार्शदुर्ग बहिः सर्वतो योजनमात्रं व्याप्य तिष्ठन्महावृक्षकण्टकि- गुल्मलताबाचितं, नृदुर्ग चतुर्दिगवस्थायि हस्त्यश्वरथयुक्तबहुपादातरक्षितं, गिरि- दुर्ग पर्वतपृष्ठमतिदुरारोहं संकोचैकमार्गोपेतं अन्तर्नदीप्रस्त्रवणायुदकयुक्तं बहुस- स्योत्पन्नक्षेत्रवृक्षान्वितं, एतेषु दुर्गेषु मध्यादन्यतमं दुर्गमाश्रित्य पुरं विरचयेत् ॥७० सर्वेण तु प्रयत्नेन गिरिदुर्ग समाश्रयेत् । एपां हि वाहुगुण्येन गिरिदुर्ग विशिष्यते ॥ ७१ ॥ सर्वेणेति ॥ यस्लादेषां दुर्गाणां मध्यात् दुर्गगुणबहुत्वेन गिरिदुर्गमतिरिच्यते तस्मात्सर्वप्रयत्नेन तदाश्रयेत् । गिरिदुर्गे शत्रुदुरारोहत्वं महत्प्रदेशादल्पप्रयत्प्रेरि- तशिलादिना बहुविपक्षसैन्यव्यापादनमित्याइयो बहवो गुणाः ॥ ७१ ॥ त्रीण्याद्यान्याश्रितास्त्वेषां मृगगाश्रयाऽप्सराः। त्रीण्युत्तराणि क्रमशः प्लवङ्गमनरामराः ॥ ७२ ॥ त्रीणीति ॥ एषां दुर्गाणां मध्यात्प्रथमोक्तानि त्रीणि दुर्गाणि मृगादय आश्रिताः। तत्र धनुर्दुर्ग मृगैराश्रितं, महीदुर्ग गांश्रितैर्मूपिकादिभिः, अब्दुर्ग जलचरैर्नका- दिभिः, इतराणि त्रीणि वृक्षदुर्गादीनि वानरादय आश्रितास्तत्र वृक्षदुर्ग वानरैरा- श्रितं, नृदुर्ग मानुषैः, गिरिदुर्ग देवैः ॥ ७२ ॥ यथा दुर्गाश्रितानेतान्नोपहिंसन्ति शत्रवः । तथारयो न हिंसन्ति नृपं दुर्गसमाश्रितम् ॥ ७३ ॥ यदेत्यादि ॥ यथैतान्दुर्गवासिनो मृगादीव्याधादयः शत्रवो न हिंसन्ति एवं दुर्गाश्रितं राजानं न शत्रवः ॥ ७३ ॥ एकः शतं योधयति प्राकारस्थो धनुर्धरः । शतं दशसहस्राणि तसादुर्ग विधीयते ॥ ७४ ॥ एक इति ॥ यस्लादेको धानुष्कः प्राकारस्थः शत्रूणां शतं योधयति । प्राकारस्थं धानुष्कशतं च शत्रूणां दशसहस्राणि तस्माद्दुर्ग कर्तुमुपदिश्यते । ७४ ॥ तत्सादायुधसंपन्नं धनधान्येन वाहनैः। ब्राह्मणैः शिल्पिभिर्यत्रैर्यवसेनोदकेन च ॥ ७५॥ तदित्यादि ॥ तहुगै खड्गाद्यायुधसुवर्णादिधनधान्यकरिनुरगादिवाहनब्राह्मणभ- क्ष्यादिशिल्पियनघासोदकसमृद्धं कुर्यात् ॥ ७५ ॥