पृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/२४४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

मनुस्मृतिः। [अध्यायः ५

नान्योत्पन्नेति ॥ यस्माद्भर्तृव्यतिरिक्तेन पुरुषेणोत्पन्ना सा प्रजा तस्याः शास्त्रीया न भवति । नचान्यपत्न्यामुत्पादितोत्पादकस्य प्रजा भवति । एतच्चानियोगोत्पाद्वितविपयम् । बहुभर्तृकेयमिति लोकप्रसिद्धेः द्वितीयोऽपि भर्तेव। तसादन्योत्पादितत्वमसिद्धमित्याशङ्याह-नेति। लोके गप्रिसिद्धावपि साध्वाचाराणां न क्वचिच्छास्त्रे द्वितीयोपभर्तोपदिश्यते । एवंच सति पुनर्भूत्वमपि प्रतिषिद्धम् ॥१६२॥

पतिं हित्वापकृष्टं स्वमुत्कृष्टं या निषेवते ।
निन्द्यैव सा भवेल्लोके परपूर्वेति चोच्यते ॥ १६३ ॥

पतिमिति ॥ अपकृष्टं क्षत्रियादिकं स्वकीयं पतिं त्यक्त्वोत्कृष्टं ब्राह्मणादिकं या आश्रयति सा लोके गर्हणीयैव भवति । परोऽन्यः पूर्वो भर्तास्या अभूदिति च लोकैरुच्यते ॥ १६३ ॥ व्यनिचारफलमाह-

व्यभिचारात्तु भर्तुः स्त्री लोके प्राप्नोति निन्द्यताम् ।
शृगालयोनिं प्राप्नोति पापरोगैश्च पीड्यते ॥ १६४ ॥

व्यभिचारादिति ॥ परपुरुषोपभोगेन स्त्री इह लोके गर्हणीयतां लभते, मृता च शृगाली भवति, कुष्ठादिरोगैश्च पीड्यते ॥ १६४ ॥

पतिं या नाभिचरति मनोवाग्देहसंयता ।
सा भर्तृलोकमाप्नोति सद्भिः साध्वीति चोच्यते ॥ १६५॥

पनिमिनि ॥ मनोवाग्देहसंयतेति विशेषणोपादानाद्या मनोवाग्देहैरेव भर्तारं न व्यभिचरति ला भर्तृमाननिष्ठमनोवाग्देहव्यापारत्वाना सहार्जिताल्लोकान्प्राप्नोति । इह च शिष्टैः साध्वीत्युच्यते । वाङ्मनसाभ्यामपि पतिं न व्यभिचरेदिति विधानार्थो दैहिकव्यभिचारनिवृत्तेरुक्ताया अप्यनुवादः ॥ १६५ ॥

अनेन नारीवृत्तेन मनोवाग्देहसंयता।
इहाग्र्यां कीर्तिमाप्नोति पतिलोकं परत्र च ॥ १६६॥

अनेनेति ॥ अनेन स्त्रीधर्मप्रकारेणोक्तेनाचारेण पतिशुश्रूषाभत्रव्यभिचारादिना मनोवाकायसंयता स्त्री इह लोके च प्रकृष्टां कीर्तिं परत्र पत्या सहार्जितं च स्वर्गादिलोकं प्राप्नोतीति प्रकरणार्थोपसंहारः ॥ १६६ ॥

एवंवृत्तां सवर्णा स्त्रीं द्विजातिः पूर्वमारिणीम् ।
दाहयेदग्निहोत्रेण यज्ञपात्रैश्च धर्मवित् ॥ १६७ ॥

एवंवृत्तामिति ॥ द्विजातिः समानवां यथोक्ताचारयुक्तां पूर्वमृतां श्रौतस्मार्ताग्निभिर्यज्ञपात्रैश्च दाहधर्मज्ञो दाहयेत् ॥ १६७ ॥

भार्यायै पूर्वमारिण्यै दत्त्वाग्नीनन्त्यकर्मणि ।
पुनार्दारक्रियां कुर्यात्पुनराधानमेव च ॥ १६८ ॥