पृष्ठम्:मनुष्यालयचन्द्रिका.pdf/४६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मनुष्याल्थचन्द्रकाया द्वारच्यासाब्धिबाणोम्यवनिर्धारभुजङ्गशतकांशतीत्र- ब्यासा व्यासार्धपादोनिलबहलमिता हारतुल्यायातश्च । कर्तव्या सूत्रपट्टी ज्वलनशरमहीधादिकोजस्तन ल्या मुक्तादामादिपद्मस्थितमहितरसाकृष्णविनेशयुक्ता ॥ माता वामगता कवाटफलका सा सूत्रपट्टयाश्रया पुत्री दक्षिणगामिनीति सकलहारेषु सरप्रेक्ष्यताम् । द्वारोच्चानलवेदवाणरसभागोच्च तदुच्चाब्धिबा- पोस्यैद्यशघनमतानसहितामाकल्पयेतारमाम् ॥ १७ ॥ डारव्यासपयोधिबाणरससप्तादेशकातायतं कुयोदगलमायतीर्गिगिरिमातड़ांशतान्वितम् । विस्ताराबंधने घनोन्मितलसत्खण्डद्धयं चारमा मुलाग्रान्तिकसम्मक्लुप्तकवलीसम्प्राप्तखण्डान्तरम् । अघोर्गलं मातृकवादसंस्थं पुत्रीगतं चार्गलमूर्ध्वसङ्गि । अथारमामध्यमतील भध्यात सुकीलयेताथ कवाटपृष्ठे ।। एकजातितरुभिः प्रकल्पितं द्वारपादफलकादिक शुभम् । अन्यथा यदि वधूकुशीलता सम्भवेदिति बदन्ति केचन ॥ एक कवाट यदि वामभागे मध्यादधो वोपरि चारमा स्यात् ।। तदर्गलं वर्तुलमष्टकोणं वेदाभ्रके वा दृढशृन्खला वा॥ २१ ॥ अशाभास्करसूत्रभोदन गुहेपाश्ऽथवा सप्तमे सने हामाघर क्रमवशात् निजेष्ठ पुनः ।।