पृष्ठम्:मनुष्यालयचन्द्रिका.pdf/४५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

".. a |' "

  • .

ग-

सप्तमोऽध्यायः । योगातुन्तरतरतुल्यक्तितौ विस्तारतुल्याङ्घिन अबधशोनघनौ क्षुङ्गपतङ्गाढ्यौलसाजन ॥ ९ ॥ योगायचझिभागाधिकघनश्रुतनिवजनाधः पठी स्या- दूर्व्वस्थाने तु तुल्योत्तरमिलितनिजाग्रौ च योगी विधेयौ । योगान्तभोगनाही निजदिगुचितयोन्यायवृद्धयादियुक्त स्वेष्टायामोननाहार्थत इह विततिः स्याद् गुणव्यसतो वा ॥ द्वारोवपट्यूवमथो गणेशपद्मालयायादवमुर्तिमेदान् । यथेष्टमापाद्य विचित्रपत्रिप्रभेदयुक्त फलकां विदध्यात्॥११॥ कुड्ये भूयिष्ठविस्तारित दिवसकरैभजितेऽन्तर्बहिश्चा- प्यद्रीबंशान् विधायान्तरविहितसिरालशमध्यौ च योगी कृत्वा क्वाप्येतयोर्मूर्धनि सुदृढतरामूर्वपट्टी तदुवै भित्यादीनि कुर्याद् दृढतरशिलया मृत्युबायोगभेदैः अन्तनोजमन्दिरे धनतरे कार्ये च कुड्ये क्वचिद् गैहप्राङ्गणपादुकावधि करोतु खाँशकुड्ये धनम्। तत्तत्प्राङ्गणगेहत्रमनुसृत्यैबेष्टकज्यप्रथा- निष्ठं पृष्ठत एव नेयमुदितहारोत्तरादीनि च ॥ १३ ॥ कवादयुग्मं निजतीपयुक्तद्वारप्रथार्थप्रततं विधेयम् । मात्राङ्गलैनेत्रहुताशसङ्ख्यैः साधेश्च यडाधिभितैर्धनं च ॥ ऊध्र्वाधरभ्रमणकार्गलसन्धिपाल- प्रक्षेपणीयवलयान्यपि पत्रकाणि । तिर्यच्युदञ्चि पुलकातेवकुमलान सश्रीमुखेन्दुशकलीने कवाटयोः स्युः ॥ १५॥

  • .

!

" .. .

. ::

":

१३