पृष्ठम्:मनुष्यालयचन्द्रिका.pdf/४७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

. ! सप्तमोऽश्याथः । सब्याधे भवनस्य कार्यमुचित्योन्यदिभिः संयुत चैकैवेच्छति चेत् कवाटफलका वामे भवेनिष्कमे ॥ २२ ॥ कुर्यात् प्राङ्गणतो गमागमकृते. हारं महत् पादुके तड़ाह्ये पाथ पादुकोपरि गतं त्यक्त्वा मसूरोच्छूयम् । मार्गव्यासचतुर्गुणेन परिधिः स्वाभीष्टयोनिर्यथा तद्यासं तु तथा करोतु च विदिग्धामास्ति चेत् कुट्टिमम् ॥ दण्डात् प्राङ्गणमध्यतोऽब्धिशरषट्सप्तादिसडून्यान् व्यती- याध्यादथ पौष्पदन्तिकपदे द्वारे प्रचारोदितम्।। भल्लाटेन्द्रगृहक्षतेष्वपि महाद्वाराण्युपहारका अयष्टाप्युन्नतभूतले द्धितलतहादियुनान वा ॥ २४ ॥ पर्जन्मक छे च भुशे च पूण्णि भूड़ेऽपि च हारपयशोषयो। नागेऽप्यदित्युक्तपदेऽपि बेच्छन्त्यप्टेयुपहारगृहाणि नृणाम् ॥ स्तम्भापस्तारतो वोच्छ्यरसतुरगोऽष्टांशतो वा भतेर- युत्सेधेनान्न साधवनियुगलहुताशोन्मतैयात्र वेदी । कर्तव्था कुट्टिमोवै तदुपरि चरणैर्युग्मसङ्ख्यैश्च दारु- स्तम्भाधड्यूनतुल्यपततिभिरभितः स्वोत्तराद्यैश्च भित्तिम् ॥ पत्रमानवशतोऽङ्गलवृड्या वेदिकाविहितनिष्क्रमणं स्यात् ।। साथैयुग्मदहनादिमितैस्तैरङ्गलैर्विहितमुत्तरलम्बात् ॥ २७ ॥ स्वदन्यैरेव वेदीरिह कतिचिदुशन्तीष्टकामच्छिलाथै- वृक्षव भिन्नजात्यैरपि च विरचितं दृश्यते सवरोह अन्तर्नाहन योन्यन्वितभवनविधी गर्भगृहोपनीत्या बारे तपादुकोनै न्यसतु पुनरधरतात् भतेरीतहे ॥ 5