पृष्ठम्:मनुष्यालयचन्द्रिका.pdf/४२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

984999 1 * यदे ... . । • - -:* te अनुष्यालय चन्द्रिकाय सुलक्ष्णे फलकातले क्षितितले वा रोहतारार्धमा- नाब्यश्न तडधोभुजायॉरमिलक्षुद्रोहरोचोभितम् ।। तस्याश्रो घनमुत्तरस्य च लुपालम्वं च तिरगतैः सूत्रैः कल्पवतूत्तरोपरि लुपपङ्गि व युक्त्यां ततः ॥ १७ ॥ सङख्याः कोटचुपकोटिकादिविकूतानां या लुपानी तत- स्ताः सङ्ख्या डिगुणैकसङ्ख्यरहिताः कल्प्यास्तु सर्वत्र च । हे हे कोटयुपकोटिकादिविकूतानामन्तराले पृथकू तत्रैका गहतारमध्यनिकटेऽन्येव विमाको मतः ॥ १८ ॥ इति विकृतिलुपानां पङ्किमाकल्प्य तत्त- भितिनियमकृताङ्को यदाक्रान्तकणम् । नियतकृतलुपालम्बाथाकूटपाथै भवति पृथगमीषा दीर्धमानं लुपानाम् ॥ १६ ॥ सर्वन्नोत्तरतारतुल्यसृजुमच्चानां लुपानां ततः तहस्वद्रिरसाशुगाध्यनलभागैकोनितं वान्वितम् । डिने चाचरतारतोऽमिरहितहितं च साथै पुनः कार्यं तद्धनमङ्गलेन थरवृड्या यावद्दवङ्गलम् ॥ २० ॥ अध्यन्ने मञ्चकस्य प्रततिमतमधाकलप्य तत्कपोमधी- आय व्ययेद् भुजायामथ विकृतिलुपापमित्रैव कुयात् । तत्तत्कीप्रमाणं खलु विकृतिलुपानां पृथग् विस्तृतिः स्यात् पार्थ कार्य ध्वजादिर्जयमपि च वितानं च लम्बे च सूत्रम् ॥ यालेऽङ्काशिन्यधोऽभिधप्रमितमुपरि बाणोन्मिते कल्पयित्वा मध्ये सूत्रध्वजाख्यं विरचयतु सुपापर्धयुग्मे समन्तात् ।। 7. :::::: ।