पृष्ठम्:मनुष्यालयचन्द्रिका.pdf/४३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
  • ,

." !

. सप्तमोऽध्यायः । अर्थ्यशिन्यप्यधस्तादनलभितमुदध्युन्मितं चोर्वभाग यहा बाणांशितेऽभिमितमुपारे दस्रोन्मित चाप्यधस्तात् ।। ध्वजसूत्रस्योभयतो इयङ्गुलमानेन कल्पयेत सूत्रम् । तदधस्तादप्यूर्ख तत्तद्विस्तारमाननियमः स्यात् ॥ २३ ॥ कृत्वा वेदाङ्गलाव्यश्रकमखिललुपापार्श्वयामध्यसूत्रे तद्वेदाश्रोत्थकर्णहितयसिह वितानं च लम्बे च विद्यात सर्वत्रैतद् विधेयं इयमपि वलयस्थानकूटावसान- स्थानेष्वप्युत्तराद्यर्पणनियमपदे नीप्रलम्चान्ततोऽपि ॥ २४ इति मनुष्यालय चन्द्रिकाया पोऽध्यायः ।। = है अथ सप्तमोऽध्यायः । चुली वा क्वचिदुल्पमन्दिरविधी तत्रापि युग्माः स्मृता विष्कम्भाय तदर्धसग्मिततड्यग्रेषु वंशोऽपि च । तस्मादङ्घिसमुच्छ्यात् यजतु वा छाप्यादनांगाङ्कदिग्- रुद्रांशं विह चूलिकोपरि लुयाय स्वाग्रधान्याचिताः ।। विस्तारे पुनरुत्तरस्य दशधा भक्ते रसाद्यष्टदिग्- भागैर्वोत्तरतारतोऽङ्गिरहितं वाद्येशितेऽग्न्यंशकैः । विस्तार अकरोतु नीपफलकत्येतचिभागं धनं विस्तारे शरभाजितेऽपि न बन डाभ्यां प्रकुर्यात् कचित् । नीमव्यासे शराशिन्यथ तद्भगवतुष्पदं तले च डाभ्यामेकेन पई चरममपि विघय तथा पलिभक्त ।