पृष्ठम्:मनुष्यालयचन्द्रिका.pdf/४१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

.

    • .

. . " ३०

' "--: घ्या ; } धुर्धरसवपभोऽष्टनृपकोणो वा तथा वर्तुलः . सम्फुल्लाब्जयुतोऽथवाथ मुलकारूपः स्वमध्यादः । विस्ताहिगुणायतलदुरगाद्यशनिदधौथवा कूटोऽध्यादियबोत्थपत्रविलसन्मध्यप्रदेशो भवेत् ॥१०॥ प्रायः सर्वलुपाघनोन्मितपरीणाहं करोतृत्तर- व्यासप्रायततं तथाङ्ककृतैर्योन्यादिभिः संयुतम् । पट्ट कोटिलुगा वितानसायानं लुपासङ्गमः स्थानं पत्रपदध्वमित्थभुदितं कूटस्वरूपादिकम् ॥ ११ ॥ आयतचतुरश्रगृहे विकृतिलुपा अंशबद्धकूटगताः ।। वैशस्थायावन्याः प्रकृतिलपाः कीलिता यःकोलेः ॥ १३ ॥ वंशाग्रमूलशिखथा यदि कूटपाई- इन्ध्रप्रवेशकृतसन्धिरिहाजयुः । आधारभेदकृतसन्धिबन कूट- स्याधोगत भवति मूलनिहापि निलम् ॥ १३ ॥ मुखसहितायतभक्ने मुखपर्यन्तायतो भवेद् वंशः । गेहवदेव मुखानामुत्तरमूलाग्रयोगविधिनियमः ॥ १४ ॥ मूलप्रदेशविलसत्कबलीसुलम- वैशाभूलएरिकीलितदारुकौलः। बंशावलम्बितवशायमूर्धमूलः कूटो यथोवर्मावलम्बितबालङ्कटः ॥ १४ ॥ सर्वनेष्टाध्यन्ने तिर्यगधः कल्पितात्र रेखा था। सा हि मुजाथोवोत्रा कोटिः स्यात कोणगामिनी कर्णः ।। ": "

' '